पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

17-2--- शांकरभाष्य अध्याय १६ 1 INSPARA नमः पुरस्तादय पृष्ठतस्ते नमोऽस्तु ते सबैत एक सर्व । अनन्तवीर्यामितविक्रमस्वं सर्व समाप्नोषितनोऽसि सर्वः ॥ ४० ॥ नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम् अथ आरलो आनेस अर्थात् पूर्वदिशामें और पीछेसे पृष्ठतः ते पृष्ठतः अपि च ते । नमः अस्तु ते भी नमस्कार है । हे सर्वरूप ! आपको सब ओरसे सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे नमस्कार है अर्थात् सर्वत्र स्थित हुए आपको सब सर्व अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य दिशाओंने नमस्कार है। आप अनन्तवीर्य और अमिती विक्रमः अस्य । अपार पराक्रमवाले हैं। वीर्य सामर्थ विक्रमः पराक्रमः । वीर्यवान् : वीर्य सामर्थ्यको कहते हैं और विक्रम पराक्रम- अपि कश्चित् शस्त्रादिविषये न पराक्रमते को । कोई व्यक्ति सामर्थ्यवान् होकर भी शस्त्रादि चलाने में पराक्रम नहीं दिखा सकता, अथवा मन्द मन्दपराक्रमो वा । त्वं पराक्रमी होता है । परन्तु आप तो अनन्त वीर्य अमितविक्रमः च इति अनन्तवीर्यामित- और अमित पराक्रमसे युक्त हैं। इसलिये आप विक्रमः। अनन्तवीर्य और अमित पराक्रमी हैं। सर्व समस्तं जगत् समाप्नोषि सम्यम् एकेन आप अपने एक स्वरूपसे सारे जगत्को व्याप्त आत्मना व्याप्नोषि यतः तस्माद् असि भवसि किये हुए स्थित हैं, इसलिये आप सर्वरूप हैं, अर्थात् सर्वः, त्वया विना भूतं न किंचिद् अस्ति इत्यर्थः ॥ ४० ॥ आपसे अतिरिक्त कुछ भी नहीं है ॥ ४०॥ तु अनन्तवीर्यः यतः अहं त्वमाहात्म्पापरिज्ञानापराधी क्योंकि मैं आपकी महिमाको न जाननेका अपराधी रहा हूँ, इसलिये----- सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ।। सखा समानवया इति मत्वा ज्ञात्वा विपरीत- आपकी महिमाको अर्थात् आप ईश्वरके इस बुद्ध्या प्रसभम् अभिभूय प्रसह्य यद् उक्तं हे विश्वरूपको न जाननेवाले मुझ मूहद्वारा विपरीत कृष्ण हे यादव हे सखे इति च अजानता बुद्धिसे आपको मित्र-समान अवस्थावाला समझकर, अज्ञानिना मूढेन । किम् अजानता, इति आहजो अपमानपूर्वक हठसे हे कृष्ण ! हे यादव ! हे महिमानं माहात्म्यं तव इदम् ईश्वरस्य विश्वरूपम् । सखे ! इत्यादि वचन कहे गये हैं- तव इदं महिमानम् अजानता इति 'तव इदं महिमानम् अजानता'इस पाठमें इदम् शब्द नपुंसक लिंग है और 'महिमानम्' शब्द पुलिंग है,अतः वैयधिकरण्येन संवन्धः । तब इमम् इति पाठो इनका आपसमें वैयधिकरण्यसे विशेष्यविशेषणभाव- यदि अस्ति तदा सामानाधिकरण्यम् एव ।। सम्बन्ध है । यदि इदम्' की जगह 'इमम्' पाठ हो तो सामानाधिकरण्यसे सम्बन्ध हो सकता है । ३४