पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता कारण मया प्रभादाद् विक्षिप्तचित्ततया प्रणयेन वा इसके सिवा प्रमादसे पानी विक्षिप्तचित होनेके अथवा प्रणयसे भी स्नेहनिमित्तक अपि प्रणयो नाम स्नेहनिमित्तो विश्रम्भः तेन विश्वासका नाम प्रमय है, उसके कारण भी मैंने जो अपि कारणेन बद् उक्तवान् अग्मि ॥ ४१॥ कुछ कहा है ॥ ४१ ।। । यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ यत् च अवहासाथ परिहासप्रयोजनाय तथा जो हँसीके लिये भी आप मुझसे असत्कृतः परिभूतः असि भवसि, क्व, विहारशय्या- असत्कृत-~-अपमानित हुए हैं;कहाँ ? बिहार, शय्या, आसन और भोजनादि । विचरनारूप पैरोंसे चलने- सनभोजनेषु, विहरणं विहारः पादव्यायामः, फिरनेकी क्रियाका नाम विहार है, शयनका नाम शयनं शय्या, आसनम् आन्यायिका, भोजनम् शय्या है, स्थित होने-बैठने का नाम आसन है और अदनम् इति एतेषु विहारशय्यासनभोजनेषु । भक्षण करनेका नाम भोजन है। इन सब क्रियाओंके एकः परोक्षः सन् असत्कृतः असि परिभूतः करते समय ( मुझसे ) अकेलेमें----आपके पीछे अथवा असि अथवा अपि हे अच्युत तत् समक्षं तत् आपके सामने आपका जो कुछ अपमान-~-तिरस्कार हुआ है; हे अच्युत . उस समस्त अपराधोंके समुदाथ- शब्दः क्रियाविशेषणार्थः प्रत्यक्ष वा असत्कृतः को मैं आप अप्रमेयसे अर्थात् प्रमाणातीत परमेश्वरसे असि तत् सर्वम् अपराधजातं क्षामय क्षमां कारये क्षमा कराता हूँ । 'समक्षम्' शब्दके पहलेका 'तत्' त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥ ४२ ॥ शब्द क्रियाविशेषण है ॥ ४२ ।। यतः त्वम्- ! क्योंकि आप---- पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥ ४३ ॥ पिता असि जनयिता असि लोकस्य इस स्थावर-जंगमरूप समस्त जगत्के यानी प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य, न । प्राणिमात्रके उत्पन्न करनेवाले पिता हैं। केवल पिता केवलं त्वम् अस्य जगतः पिता पूज्यः च पूजार्हो ही नहीं आप पूजनीय भी हैं, क्योंकि आप बड़े-से- यतो गुरुः गरीयान् गुरुतरः। बड़े गुरु हैं।