पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४५९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

MMENwaRamPragrant शांकरभाष्य अध्याय १८ मायया इति वशब्दः अत्र द्रष्टव्यः । यथा दारुकृत- हुआ स्थित है। यहाँ इत्र (भाँति शब्द अधिक समझना पुरुषादीनि यन्त्रारूढानि चाहिये, अर्थात् जैसे यन्त्रपर आरूढ़ कठपुतली छमना आदिको ( खिलाड़ी) मायासे भ्रमाता हुआ स्थित भ्रामयन् तिष्ठति इति संबन्धः ।। ६१ ॥ रहता है, उसी तरह ईश्वर सबके हृदय में कित है, इस प्रकार इसका सम्बन्ध है ॥१॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम् ॥ ६२ ॥ तम् एव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं हे भारत ! तू सर्वभावसे उस ईश्वरकी ही शरणमें जा अर्थात् संसारके सनस्त क्लेशोंका नाश आश्रय सर्वभावेन सर्वात्मना हे भारत करनेके लिये मन, वाणी और शरीरद्वारा सब प्रकारसे ततः तत्प्रसादाद् ईश्वरानुग्रहात् परां प्रकृष्टां उस ईश्वरका ही आश्रय ग्रहण कर । फिर उस ईश्वरके अनुग्रहसे परम-उत्तम शान्तिको, अर्थात् शान्ति पराम् उपरति स्थानं च मम विष्णोः उपरतिको और शाश्वत स्थानको अर्थात् मुझ परमं पदम् अवाप्स्यसि शाश्वतं नित्यम् ॥६२॥ : विष्णुके परम नित्यधामको प्राप्त करेगा ।। ६२ ।। इति ते ज्ञानभाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥ इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथित मुझ सर्वज्ञ ईश्वरने तुझसे यह गुह्यसे भी गुह्य गुमाद् गोप्याद् गुयतरम् अतिशयेन गुह्यं रहस्यम् अत्यन्त गोपनीय-रहस्ययुक्त ज्ञान कहा है । इस इत्यर्थः मया सर्वज्ञेन ईश्वरेण विमुश्य विमर्शनम् उपर्युक्त शास्त्रको, अर्थात् ऊपर कहे हुए समन्त आलोचनं कृत्वा एतद् यथोक्तं शास्त्रम् अर्थको, पूर्णरूपसे विचारकर-इसके विषयमें भली- अशेषेण समस्तं यथोक्तं च अर्थजातं यथा । प्रकार आलोचना करके, तेरी जैसी इच्छा हो वैसे इच्छसि तथा कुरु ।। ६३॥ ही कर ।। ६३॥ Milixire- भूयः अपि मया उच्यमानं शृणु- फिर भी मैं जो कुछ कहता हूँ सो सुन-- सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥ सर्वगुह्यतमं सर्वगुह्येभ्यः अत्यन्तरहस्यम् उक्तम् सर्व गुझोंमें अत्यन्त गुहा--रहस्ययुक्त मेरे · परम उत्तम वचन तू फिर भी सुन; अर्थात् जो अपि असकृद् भूयः पुनः शृणु मे वचन मैंने पहले अनेक बार कहे हैं, उनको प्रकृष्टं बचो वाक्यम् । तु फिरसे सुन । मम परम