पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४५८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५६ ॥ यत् च एतत् त्वम् अहंकारम् आश्रित्य न योत्स्ये जो तू अहंकारका आश्रय लेकर यह मान रहा इति न युद्धं करिष्यामि इति मन्यसे चिन्तयसि ! है---ऐसा निश्चय कर रहा है कि मैं युद्ध नहीं करूँगा निश्चयं करोषि मिथ्या एष व्यवसायो निश्चयः ते तव । सो यह तेरा निश्चय मिथ्या है, क्योंकि तेरी प्रकृति-- यसात् प्रकृतिः क्षत्रस्वभावः त्वां नियोक्ष्यति ।।५९॥ | तेरा क्षत्रिय-स्वभाव तुझे युद्ध में नियुक्त कर देगा ॥५९॥ यसात् च- क्योंकि- खभावजेन कौन्तेय निबद्धः खेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥ खभायजेन शौर्यादिना यथोक्तन कौन्तेय हे कौन्तेय ! तू उपर्युक्त शूरवीरता आदि निबद्धो निश्चयेन बद्धः स्वेन आत्मीयेन कर्मणा अपने स्वाभाविक कर्मोद्वारा निबद्ध हुआ- कर्तुं न इच्छसि यत् कर्म मोहाद् अविवेकतः । दृढ़तासे बँधा हुआ है, इसलिये जो कर्म तू करिष्यसि अवशः अपि परवश एव तत् | मोहसे-अविवेकके कारण नहीं करना चाहता है, कर्म ।। ६०॥ वही कर्म विवश होकर करेगा ।। ६० । यस्मात्- क्योंकि- ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ ईश्वरः ईशनशीलो नारायणः सर्वभूतानां ! हे अर्जुन ! ईश्वर अर्थात् सबका शासन करनेवाला सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्त- नारायण समस्त प्राणियोंके हृदयदेशमें स्थित है। जो रात्मस्वभावो विशुद्धान्तःकरण इति। शुक्ल-स्वच्छ-शुद्ध अन्तरात्मा-स्वभाववाला हो अर्थात् पवित्र अन्तःकरणयुक्त हो उसका नाम अर्जुन है, 'अहश्च कृष्णमहरर्जुनं च ( ऋ० सं०६।९।१) क्योंकि 'अहश्च कृष्णमहरर्जुनं च' इस कथनमें इति दर्शनात् । तिष्ठति स्थिति लभते । अर्जुन-शब्द शुद्धताका वाचक देखा गया है । स कथं तिष्ठति इति आह- वह (ईश्वर) कैसे स्थित है ? सो कहते हैं- भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रा- समस्त प्राणियोंको, यन्त्रपर आरूढ़ हुई-चढ़ी रूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव : हुई कठपुतलियोंकी माँति,भ्रमाता हुआ-भ्रमण कराता