पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४८३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १८ हेराजन् धृतराष्ट्र संस्मृत्य संस्मृत्य संबादन इमन है राजा लगाष्ट्र केशव और अर्जुनके इस अद्भुतं केशवार्जुनयोः पुण्यं श्रवणाद् अपि परम पवित्र-मुननेमात्रले पापों का नाश करने- पापहरं श्रुत्वा हृष्यामि च मुहुः मुहुः प्रति- बाले, अद्भुत संवादको सुनकर और बारंबार स्मरण क्षणम् ।। ७६॥ करके, मैं प्रतिक्षया बारंबार बर्षित हो रहा हूँ। ७६ ।। तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महानाजन्हृयामि च पुनः पुनः ।। ७७ ॥ तत् च संस्मृत्य संस्मृत्य रूपन् अत्यवृतं हरेः तथा हे राजन् : हरिके उस अति अद्भुत विश्वरूपको भी, बारंबार याद करके मुझे बड़ा विश्वरूपं विस्मयो मे महान् हे राजन् दृष्यामि व आश्चर्य हो रहा है और मैं बारंबार हर्षित हो पुनः पुनः ।। ७७॥ किंबहुना-- बहुत कहनेसे क्या ? यत्र योगेश्वरः कृष्णो यत्र पार्थो धतुर्धरः । तत्र श्रीविजयो भूतिध्रुवा नीतिमतिर्मम ॥ ७८ ॥ यत्र यसिन् पक्षे योगेश्वरः सर्वयोगानाम् समस्त योग और उनके बीज उन्हींसे उत्पन्न हुए ईश्वरः तत्प्रभवत्वात् सर्वयोगबीजस्य च कृष्णो हैं अतः भगवान् योगेश्वर हैं। जिस पक्षमें (वे) सब यत्र पार्थो यस्मिन् पक्षे धनुर्धरो गाण्डीवधन्या योगोंके ईश्वर श्रीकृष्ण हैं तथा जिस पक्षमें गाडीव तत्र श्रीः तस्मिन् पाण्डवानां पक्षे विजयः धनुषधारी पृथापुत्र अर्जुन है, उस पाण्डवोंके पक्षमें तत्र एव भूतिः श्रियो विशेषो विस्तारो भूतिः ही श्री, उसीमें विजय, उसीमें विभूति अर्थात् लक्ष्मी- ध्रुवा अव्यभिचारिणी नीतिः नय इति एवं का विशेष विस्तार और वहीं अचल नीति है-रेता मतिः मम इति ॥ ७८॥ मेरा मत है ।। ७८ ॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूप- निषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यास- योगो नामाष्टादशोऽध्यायः॥ १८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमदाचार्य- शंकरभगवतः कृतौ श्रीभगवद्गीताभाष्ये मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥ १८ ॥ समाप्तिमगमदिदं गीताशास्त्रम् ।