पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४८२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता 'भिद्यते हृदयग्रन्थिः' (मु० उ०२।२।८) तथा 'हृदयकी नन्थि विच्छिन्न हो जाती है। 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' 'वहाँ एकताका अनुभव करनेवालेको कैसा मोह ( ई० उ० ७) इति च मन्त्रवर्णः। और कैसा शोक ?' इत्यादि मन्त्रवर्ण भी हैं। अथ इदानीं त्वच्छासने स्थितः अस्मि अब मैं संशयरहित हुआ आपकी आज्ञाके गतसन्देहो मुक्तसंशयः करिष्ये वचनं तव अहं अधीन खड़ा हूँ। मैं आपका कहना करूँगा। त्वत्प्रसादात् कृतार्थो न मम कर्तव्यम् अस्ति | अभिप्राय यह है कि मैं आपकी कृपासे कृतार्थ इति अभिप्रायः॥७३॥ हो गया हूँ (अव) मेरा कोई कर्तव्य शेष नहीं है। परिसमाप्तः शास्त्रार्थः अथ इदानी कथा- शास्त्रका अभिप्राय समाप्त हो चुका । अब कथाका सं न्धप्रदर्शनार्थं संजय उवाच- सम्बन्ध दिखलानेके लिये संजय बोला- इत्यहं वासुदेवस्यपार्थस्य च महात्मनः । संवादमिममौषमतं रोमहर्षणम् ॥ ७४ ॥ इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मनः इस प्रकार मैंने यह उपर्युक्त अद्भुत—अत्यन्त संवादम् इमं यथोक्तम् अत्रौषं श्रुतवान् असि विस्मयकारक रोमाञ्च करनेवाला श्रीवासुदेव भगवान् अद्भुतम् अत्यन्तविसयकरं रोमहर्षणं रोमाञ्च- ..और महात्मा अर्जुनका संवाद सुना ॥ ७४ ॥ करम् ॥ ७४॥ o205:0600-- तं च इमम्- परम् । और इसे- व्यासप्रसादाच्छुतवानेतद्गुह्यमहं योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥ व्यासप्रसादात् ततो दिव्यचक्षुर्लाभात् मैंने ( भगवान् ) व्यासजीकी कृपासे उनसे श्रुतवान् एतं संवादं गुलम् अहं परं योगं योगार्थ- और परम योगको ( सुना ) । अथवा ( यो समझो दिव्यचक्षु पाकर इस परम गुह्य संवादको त्वात् संवादम् इमं योगम् एव वा योगेश्वरात् कि ) योगविषयक होनेसे यह संवाद ही योग है, अतः इस संवादरूप योगको मैंने योगेश्वर भगवान् कृष्णात् साक्षात् खयं श्रीकृष्णसे, साक्षात् स्वयं कहते हुए सुना है, परम्परातः॥७५।। | परम्परासे नहीं ।। ७५॥ कथयतः न राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशबार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥