पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/७२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यततः प्रयत्न कुर्वतः अपि हि यस्मात् कौन्तेय हे कौन्तेय ! जिससे कि प्रयत्न करनेवाले विचार- पुरुषस्य विपश्चितो मेधाविनः अपि इति व्यवहि- | शील-बुद्धिमान् पुरुषकी भी प्रमथनशील इन्द्रियाँ, तेन सम्बन्धः । इन्द्रियाणि प्रमाथीनि प्रमथन- उस विषयाभिमुख हुए पुरुषको क्षुब्ध कर देती हैं- शीलानि विषयाभिमुखं हि पुरुष विक्षोभयन्ति व्याकुल कर देती हैं और व्याकुल करके, ( उस ) आकुलीकुर्वन्ति । आकुलीकृत्य च हरन्ति प्रसभं केवल प्रकाशको ही देखनेवाले विद्वान्के विवेक- प्रसह्य प्रकाशम् एव पश्यतो विवेकविज्ञानयुक्तं विज्ञानयुक्त मनको (भी) बलात्कारसे विचलित मनः ॥६॥ | कर देती हैं । ६०॥ यतः तस्मात् जब कि यह बात है, इसलिये- तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ तानि सर्वाणि संयम्य संयमनं वशीकरण उन सब इन्द्रियों को रोककर यानी वशमें करके कृत्वा युक्तः समाहितः सन् आसीत मत्परः अहं बैठना चाहिये । अर्थात् सबका अन्तरात्मारूप मैं और युक्त-समाहितचित्त हो मेरे परायग होकर वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परो । वासुदेव ही जिसका सबसे पर हूँ, वह मत्पर है, न अन्यः अहं तसात् इति आसीत इत्यर्थः । | इस प्रकार मुझसे अपनेको अभिन्न माननेवाला होकर बैठना चाहिये । एवम् आसीनस्य यतेः वशे हि यरय इन्द्रियाणि क्योंकि इस प्रकार बैठनेवाले जिस यतिकी इन्द्रियाँ अभ्यास-बलसे ( उसके ) वशमें हैं उसकी वर्तन्ते अभ्यासवलात् तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥ प्रज्ञा प्रतिष्टित है ।। ६१ ॥ १ इदम् उच्यते- न अथ इदानीं पराभविष्यतः सर्वानर्थमूलम् इतना कहनेके उपरान्त अन्न यह पतनाभिमुख ! पुरुषके समस्त अनर्थों का कारण बतलाया जाता है.--- ध्यायतो विषयान्पुंसः सङ्गस्तखूपजायते । सङ्गात्संजायते कामः कामाक्रोधोऽभिजायते ॥ ६२ ॥ ध्यायतः चिन्तयतो विषयान् शब्दादिविषय- विषयोंका ध्यान-चिन्तन करनेवाले पुरुषकी विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्ग ; अर्थात् शब्दादि विषयोंकी वारंबार आलोचना आसक्तिः प्रीतिः तेषु विषयेषु उपजायते । करनेवाले पुरुषकी उन विषयों में आसक्ति-प्रीति उत्पन्न सङ्गात् प्रीतेः संजायते समुत्पद्यते कामः ! हो जाती है। आसक्तिसे कामना-तृष्णा उत्पन्न होती तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधः । है । कामसे अर्थात् किसी भी कारणवश रोकी गयी अभिजायते ॥६२॥ हुई इच्छासे क्रोध उत्पन्न होता है ।। ६२॥