पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ तत्र विषयान् अनाहरत आतुरस्य अपि विषयोंको ग्रहण न करनेवाले रोगी मनुष्यकी इन्द्रियाणि निवर्तन्ते कूर्माङ्गानि इव संहियन्ते भी इन्द्रियाँ तो विषयोंसे हट जाती हैं, यानी न तु तद्विषयो रागः, स कथं संहियते, इति विषयसम्बन्धी राग ( आसक्ति ) नष्ट नहीं होता । कछुएके अंगोंकी भाँति संकुचित हो जाती हैं, परन्तु उच्यते- उसका नाश कैसे होता है ? सो कहते हैं- विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५६ ॥ यद्यपि विषयोपलक्षितानि विषयशब्दवा- यद्यपि विषयोंको ग्रहण न करनेवाले, कष्टकर तप- च्यानि इन्द्रियाणि अथवा विषया एच निराहारस्य में स्थित, देहाभिमानी अज्ञानी पुरुषकी भी, विषय- शब्दवाच्य इन्द्रियाँ अथवा केवल शब्दादि विषय अनाहियमाणविषयस्य कष्टे तपसि स्थितस्य | तो निवृत्त हो जाते हैं परन्तु उन विषयोंमें रहनेवाला मूर्खस्य अपि विनिवर्तन्ते देहिनो देहवतः, रसवर्ज जो रस अर्थात् आसक्ति है उसको छोड़कर निवृत्त होते हैं, अर्थात् उनमें रहनेवाली आसक्ति निवृत्त रसो रागो विषयेषु यः तं वर्जयित्वा । नहीं होती। रसशब्दो रागे प्रसिद्धः 'स्वरसेन प्रवृत्तो । रस-शब्द राग (आसक्ति) का वाचक प्रसिद्ध है, क्योंकि 'स्वरलेन प्रवृत्ती रसिको रसः' इत्यादि रसिको रसज्ञः' इत्यादिदर्शनात् । वाक्य देखे जाते हैं। सः अपि रसो रञ्जनरूपः सूक्ष्मः अस्य यते वह रागात्मक सूक्ष्म आसक्ति भी इस यतिकी परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहम् एव परमार्थतत्त्वरूप ब्रह्मका प्रत्यक्ष दर्शन होनेपर निवृत्त हो जाती है, अर्थात् 'मैं ही वह ब्रह्म हूँ' तत् इति वर्तमानस्य निवर्तते निवीनं विषय- इस प्रकारका भाव दृढ़ हो जानेपर उसका विषय- विज्ञानं संपद्यते इत्यर्थः । विज्ञान निौज हो जाता है । न असति सम्यग्दर्शने रसस्य उच्छेदः, अभिप्राय यह कि यथार्थ ज्ञान हुए बिना रागका तस्मात् सम्बग्दर्शनात्मिकायाः प्रज्ञायाः मूलोच्छेद नहीं होता, अतः यथार्थ ज्ञानरूप बुद्धिकी स्थैर्य कर्तव्यम् इति अभिप्रायः ॥ ५९ ।। स्थिरता कर लेनी चाहिये ॥ ५९ ॥ सम्यग्दर्शनलक्षणप्रज्ञास्थैर्य चिकीर्षता आदी यथार्थ ज्ञानरूप बुद्धिकी स्थिरता चाहनेवाले इन्द्रियाणि स्ववशे स्थापयितव्यानि यस्मात् पुरुषोंको पहले इन्द्रियों को अपने वशमें कर लेना चाहिये। क्योंकि उनको वशमें न करनेसे दोष तदनवस्थापने दोषम् आह- बतलाते हैं- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६ ॥