पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/७४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता प्रसादे सति किं स्यात्, इति उच्यते-- प्रसन्नता होनेसे क्या होता है ? सो कहते हैं- प्रसादे . सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥ प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां | प्रसन्नता प्राप्त होनेपर इस यतिके आध्यात्मिकादि हानिः विनाशः अस्य यतेः उपजायते । तीनों प्रकारके समस्त दुःखोंका नाश हो जाता है । किं च प्रसन्नचेतसः स्वस्थान्ताकरणस्य हि क्योंकि ( उस) प्रसन्नचित्तबालेकी अर्थात् स्वस्थ यस्मात् आशु शीघ्र बुद्धिः पर्यवतिष्ठते आकाशम् अन्तःकरणवाले पुरुषकी बुद्धि शीघ्र ही सब ओरसे इव परि समन्तात् अवतिष्ठते आत्मस्वरूपेण आकाशकी भाँति स्थिर हो जाती है केवल एव निश्चलीभवति इत्यर्थः। आत्मरूपसे निश्चल हो जाती है । एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता इस वाक्यका अभिप्राय यह है कि इस प्रकार यतः तस्मात् रागद्वेषवियुक्तः इन्द्रियैः शास्त्रा- प्रसन्नचित्त और स्थिरबुद्धिवाले पुरुषको कृतकृत्यता मिलती है, इसलिये साधक पुरुषको चाहिये कि विरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति राग-द्वेषसे रहित की हुई इन्द्रियोंद्वारा शास्त्रके वाक्यार्थः ।। ६५॥ अविरोधी अनिवार्य विषयोंका सेवन करे ।। ६५॥ सा इयं प्रसन्नता स्तूयते- उस प्रसन्नताकी स्तुति की जाती है---- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ न अस्ति न विद्यते न भवति इत्यर्थः, बुद्धिः अयुक्त पुरुषमें अर्थात् जिसका अन्तःकरण आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तः- समाहित नहीं है, ऐसे पुरुषमें आत्मस्वरूप- विषयक बुद्धि नहीं होती और उस अयुक्त पुरुषमें करणस्य । न च अस्ति अयुक्तस्य भावना भावना अर्थात् आत्मज्ञानके लिये साधनकी आत्मज्ञानाभिनिवेशः। तत्परता भी नहीं होती। तथा न च अस्ति अभावयत आत्मज्ञानाभि- तथा भावना न करनेवालेको अर्थात् आत्मज्ञान- निवेशम् अकुर्वतः शान्तिः उपशमः । | विषयक साधनमें संलग्न न होनेवालेको शान्ति अर्थात् उपशमता भी नहीं मिलती। अशान्तस्य कुतः सुखम् , इन्द्रियाणां हि शान्तिरहित पुरुषको भला सुख कहाँ ? क्योंकि विषयसेवावृष्णातो निवृत्तिः या तत् सुखम्, न | विषय-सेवन-सम्बन्धी तृष्णासे जो इन्द्रियोंका निवृत्त विषयविषया तृष्णा, दुःखम् एव हि सा । होना है, वहीं सुख है, विषय-सम्बन्धी तृष्णा कदापि सुख नहीं है, वह तो दुःख ही है । न तृष्णायां सत्यां सुखस्य गन्धमात्रम् अभिप्राय यह कि तृष्णाके रहते हुए तो अपि उपपद्यते इत्यर्थः ॥६६॥ सुखकी गन्धमात्र भी नहीं मिलती ॥६६॥