पृष्ठ:हिंदी विश्वकोष भाग ३.djvu/४२७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ऋग्वेद बोधाग्रिमाठरौ तवयाज्ञवल्कापराशरौ। "तन ऋग्वे दस्याष्टभेदा भवन्ति चचर्चा श्रावकचञ्चकः अवयोयपार: प्रतिशाखास्तु शखायास्तस्थास्ते जग्टहुने ॥१८ क्रमपारः क्रमजटाः क्रमरथः क्रमशकटः क्रमदण्डयेति चतुष्पारायणमतेषां । इन्द्रप्रमतिरको तु सहिता स्वमुतं ततः शाखाः पञ्च भवन्ति, पाश्चखायनी, सांख्यायनी, शाकला, वास्कला मालुका- मायुकथं महात्मान' मेवे याध्यापयत् तदा ॥ १९ येति तेषामध्ययनम् । अध्यायानां चतुःषष्टिमण्डलानि दशैव तु । वर्गाया तस्व शिष्यप्रशिष्येभाः युवशिष्यान् क्रमाद वयो । परिसख्यातं हे सहसे षड़त्तरे॥ सहस्रमेकं स्क्तानां निविशस्क विकल्पितम् । वैदमिवस्तु साकल्यः स हितां तामघौतवान् ॥ २० दशसप्त च पव्यन्ते सख्यात वै पदक्रमात् ॥ एकशतसहस्र वा हिपञ्चाशत चकार सहिताः पक्ष शिष्येभाः प्रददौ च ताः। सहस्राईमैतानि । चतुर्दशवासिष्ठानामितरेषां पञ्चाशीतिः । ऋचां दशसहस्राणि तस्य शिष्यास्तु ये पच तेषां नामानि मे एण॥ २१ ऋचा पञ्चशतानि च । ऋचामशीतिपादय पारायणं प्रकीर्तितम् । एक मुसलो गालवये व वात्स्यः शालीय एव च । एकवर्गच नवकच तथा स्म तः। दो वर्गों दिऋचौ जे यौ ऋक्वयञ्च शत शिशिरः पञ्चमशासौन्म वेय मुमहामुनिः ॥ २२ म तम्। चतुर्क चां पञ्चसप्तत्यधिकञ्च शतं तथा। पञ्चऋचां तु दिशतं सहितावितयञ्चक्रे शाकर्णिरथेतरम् ।” (विष्णुपुराण ३।४ :) सहस्र रुद्रस'युतम् । पञ्चचत्वायधिकं तु षड़ ऋचान्तु शतवयम् । सप्तऋचा प्रथम पैलने ऋगवेदरूप वृक्ष दो भागमें बांट इन्द्र- शतचे य विशतिचाधिकाः स्म ताः । अष्ट ऋचां तु पञ्चाशत् पञ्चाधिका- तथ व च। दशाधिकदिसहस्राः पञ्चशाखासु निश्थिताः। वर्गस'चा न प्रमति और वास्कलि नामक शिष्यद्दयको दो सहिता सूतस्य चत्वारशाव कौतिताः।" कर दिया था। फिर वास्कलिने उसे चार भागमें बांट बोध आदि शिष्यों को सौंण। बोध, अग्निमाठर, याज्ञ- ऋगवेदके आठ भेद वा स्थान हैं-चर्चा, श्रावक- वल्क्य और पराशर चारोंने उक्त शाखाको प्रतिशाखा चर्चक, श्रवणीयपार, क्रमपार, क्रमजटा, क्रमरथ, क्रम- पढ़ौं। हे मैत्रेय ! इन्द्रप्रमतिने अपनी पढ़ी सहिताका शकट और क्रमदण्ड। इनके चार पारायण होते हैं। एकांश माण्डु केयको पढ़ाया। उनके शिष्यप्रशिष्यको आश्वलायन, सांख्यायन, शाकल, वास्कल और परम्परासे क्रमशः यह शाखा फैल पुत्र और शिष्य- माण्ड क भेदसे पांच शाखा हैं। अध्याय ६४, मण्डल समूहमें चल पड़ौं। वेदमित्र और साकल्यने उक्त | १०, वर्ग २०.०६, सूत १०१७ वाशिष्ठके पदक्रम संहिता अध्ययन की थी। उन्होंने फिर इस शाखासे १५२५१४ और दूसरे के पदक्रम ८५ पड़ते हैं । ऋक्के पांच संहिता बना पांच शिष्यको पढ़ाई। इन १०५८० पादको पारायण कहते हैं। प्रथममें एक पांचो शिष्यके नाम मुद्गल, गालव, वात्स्य, शालीय। वर्ग, १ ऋक्, द्वितीयमें दो वर्ग, २ ऋक्, टतोयमें १०० और शिशिर थे। ऋक्, चतुर्थमें १७५ ऋक्, पञ्चममें १२४५ ऋक्, षष्ठमें ___ इन्द्रप्रमतिके द्वितीय शिष्यने अपनी पधीत ऋक्को | ३०. ऋक्, सप्तममें १२० ऋक् और अष्टम अष्टकमें बांट तीन संहिता बनायौं। वास्कलिने भी अपर तीन ५५ ऋक् हैं। पञ्चशाखामें २०१० ऋक विद्यमान संहिता की थी। उन्होंने कालायनि, गार्ग और हैं। पूर्व कथित चार वगै सूतको नहीं। कथाजव नामक तीन शिष्यको तीनों संहिता पढ़ा दौं। - वास्कल शाखाके अनुसार ऋक संहिता संख्यादि ऋग्वेदमें १० मण्डल हैं। प्रथममें २४ अनुवाक, इस प्रकार निर्दिष्ट हैं- १८१ सूता ; हितोयमें ४ पनुवाक, ४३ सूक्त ; तोयमें "चतुच समाख्यातं षट्सप्तत्य त्तर शतम् । ५ पनुवाक, ६२ सूता ; चतुर्थमें ५ अनुवाक, ५८ मूक्त; पश्चचे बादशशतान्यष्टाविंशोत्तराणि च । पञ्चममें अनुवाक, ८७ सूता; षष्ठ में अनुवाक, शतवयं षड़ चञ्च सप्तपञ्चाशदुचरम् । ७५ सूत; सप्तमे ६ अनुवाक, १०४ सूक्त; पष्टममें सप्तर्चमेकोनविंगदुचरं शवमेककम् । १. अनुवाक, १०३ सू; नवममें ७ पनुवाक, पष्टर्चाः पञ्चपञ्चाशदर्या स्पर्माधिकोत्तराः २१४ सूख पौर दशम महसमें १२ अनुवाक, १८१ शाकलको १५३९५२ तथा बालखिल्यको पदसंख्या मा विद्यमान है। इस प्रकार सूत्रसमष्टि १०२८ है। १२०७ एवं वर्गसंख्या १८, फिर पाश्वलायन शाखाकी किन्तु चर-व्यूहमें लिखा है- पदसंखा. इसी प्रकार | मायबायन शाखाकी