पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/७६६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

यौवनिक-यौष्माकीन ७६३ राजा मान्धाताके पुत्र अर्थामें यह शब्द कहा जाता हैं। । यौवराज्याभिषेक (सं० पु० ) वह अभिषेक और उसके यौवनिक (स० वि०) यौवनसम्बन्धी, यौवनका। सम्बन्धका कृत्य तथा उत्सव आदि जो किसीके युवराज | वनाये जानेका समय हो, युवराजके अभिषेककृत्य । यौनिन् (स० वि० ) यौवनविशिष्ट जवान। - यौविण्य (सं० क्ली० ) स्त्रीत्व, औरत होनेका भाव । . यौवनोद्भद (स'. पु०) यौवनस्य उद्भेदः । १ यौवनोदम, पाक Mofol यमद अण । ( तस्मिन्नपि च युष्मा पहली जवानो। २ कामदेव ।। स्माको। पा ४।३।२) इति प्रकृतेयुष्मकादेशः । युष्मत् यौवराजिक ( स० नि०) युवराज (काभ्यादिभ्यष्ठनिही ।। सम्वन्धी, तुम्हारा। पा ४।२।११६) इति ठम् । युवराज सम्बन्धी, युवराजका । यौष्माकीन (सं० त्रि०) युष्मद् (युष्मादस्मदोरन्यतरस्यां खञ्च । यौवराज्य ( सं० क्ली० ) युवराज होनेका भाव । २ युध-- पा ४।३२१) इति खन् । : (तस्मिन्नणि चेति । पा ४३२ ) राजको पद। ..| इति युष्माकादेशः। युष्मत्सम्बन्धी, तुम्हारा। अष्टादश भाग सम्पूगो