पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/२३४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२१. तत्र करें और या मंत्र पढ़ते रहें कि, शुभपूर्णभिषेको ऋषि मदाशिव अन्द अनुष्ट,प, वीज प्रणव, शुभ पूर्णाभिषे कार्थ विनियोग कोन न करना होगा * | उमके बाद यह अभिषेक-मत्र पढ़ें- "गुरवस्वाभिषिचन्तु ब्रह्म-विष्णु-महेश्वगः। दुर्गा लक्ष्मी भवाम्यस्त्वाममिर्षिचन्तु मातरः ॥ षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी । एतास्त्वामभिषिचन्तु मन्त्रपूतेन वारिणा ॥ जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती। एतास्त्वामभिषिचन्तु वगला वरदा शिवा ॥ नागसिंही च वाराही वष्णवी वनमालिनी । इन्द्राणी वारुणी रोटी त्वाममिषिचन्तु शक्तयः॥ भैरवी भद्रकाली च तुतिः पुरुमा तमा। श्रद्धा कांतिदया शांतिरभिषिचन्तु ते सदा ॥ महाकाली महालक्ष्मीर्महानीलसरस्वती । उप्रचण्ड प्रचण्डा च अभिषिचन्तु सर्वदा ॥ मत्स्य : कूमा वराहश्च नृसिंहो वामनम्तथा । रामो भार्गवरामस्त्वामभिषिचन्तु बारिणा ॥ असितोगहरुक्षपड: क्रोधोन्मत्तभयकरः। कपाली भीषणवत्वाममिषिचन्तु वारिणा॥ काली कपालिनी कुला कुरुकुल्ला बिरोधिनी। विप्रचित्तामहोप्रात्वामभिषिचन्तु सर्वदा ॥ इन्द्रोनिः शमनो रूक्षो वरुणः पवनस्तथा । धनदश्च महेशान: सिंचन्तु मां दिगीश्वराः॥ रविः सोमो मंगलश्च युधो जीव: शितः शनिः । राहुः केतुः सनक्षत्रा अभिषिचन्तु ते प्रहा। नक्षत्रं करणं योगो धाराः पक्षौ दिनानि च । ऋतुर्मासोहायनस्त्वामभिषिचन्तु सर्वदा ॥ लवणेक्षसुरासर्पिर्दधिदुग्धजलान्तकाः । समुद्रास्त्वाभिषिचन्तु मन्त्रपूतेन वारिणा ॥

  • मन्त्र, ५था-"एषा शुभपूर्णाभिषेकमन्त्राणां सदाशिव

ऋधिनुष्टुप छन्द आद्याकाली देवताओं वीज शुमपर्णाभिषेकार्थे विनियोगः । शिरास सदाशिवाय नमः। मुखे अनुष्टुप छन्दसे नमः । इदये आद्यायै कालिकाय देवतायै नमः । गुह्यं ओं वीजाय नमः । शुभपूर्णाभिषेका विनियोगः । ऐसा ऋषिग्यास करना गंगा सूर्यसुता रेवा चन्द्रभागा सरस्वती । सरयुगण्डकी कुंडी श्रेतगंगा च कौशिकी ।। अनन्ताद्या महानागाः सुपर्णया पतत्रिणः । तरवः कल्पवृक्षायाः सिंचन्तु त्वां दिगीश्वराः। पातालभूतलव्योमचारिणः क्षेपचारिणः । पूर्णाभिषेक सन्तुधा अभिषिश्चन्नु पाथसा। दौर्भाग्यं दुर्यशोरोगा दौर्मनस्य तथा शुषः । विनश्यन्वभिषेकेण कालीवीजेन ताडिताः॥ भूत: प्रेतः पिशाश्च प्रहा ये रिष्टकारिणः । विद्रुत्तान्ते विनश्यन्तु रमावीजेन ताड़िता: । अभिवारकृता दोषा वेरिमन्त्रोदभवाच ये । मनोवाक्कायजा दोषा तिनश्यत्वभिषेचनात् ॥ नश्यन्तु विपद: सर्वा सम्पदः सन्तु सुस्थिराः । भभिषेकन पूर्णन पूर्णाः संतु मनोरथाः ॥ इत्येकाधिकाविंशत्या भत्रैः संसिक्तसाधकम् । पशोर्मुखा ब्धमंत्र पुनः संश्रावयेद् गुरु: ॥ पूर्वोक्तनाम्ना संबोध्य झापयन् शक्तिसाधकान् । दद्यादानन्दनाथान्तमाख्यानं कौलिको गुरुः ॥ श्रुतमन्त्रगुरोर्यन्त्र संपूज्य निजदेवताम् । पञ्चतत्वोपचारेण गुरुमभ्यर्च येत्ततः॥ गोभूहिरण्यवासांसि नानालंकरणानि च । गुरवे दक्षिणां दत्वा यजेत् कौलान् शिवात्मकाम कत कौलार्चनो धीरः शांतोऽतिविनयान्वितः। श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नस्वेदमर्थ येत् ॥ श्रीनाथ जगतां नाथ मनाथ करुणानिधे। परामृतप्रदानेन पुरयान्मन्मनोरथम:। आकां मे दीयतां कोलाः प्रत्यक्षशिवरूपिणः । सच्छिव्याय विमीताय ददामि परमामृतम् ॥ चकेशपरमेशान कौलपंकजभास्कर । कृतार्थ कुरु सत्शिष्यं देत्यमुष्मै कुलामृतम् । आशामादाय कौलीश परमामृतपूरितम् । सशुद्धिकं पानपात्र शिष्यहस्ते समर्पयेत् ॥ हृद्याकृष्य गुरुर्देवी मुवसंलगभस्मना । स्वस्य शिष्यस्य कौलानां कूर्चे व तिलकं न्यसेत् । ततः प्रसादतत्त्वानि कोलेभ्यः परिवेशयन् । चावडानविधिना विदण्यात् पाममोचनम् ।