पृष्ठ:हिन्दी विश्वकोष भाग 1.djvu/६४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अपन्न यमान-अपाक अग्नि । अपनयनकर्ता, सङ्गोपक, अपलापकर्ता, चोर, लुटेरा, देवतास्य अपात्रतृ-छ। १ अपात्रपात देवताका अपलाप करनेवाला, अस्वीकार करनेवाला। पुजारी। २ अपानपात् देवताको जो दें। अपङ्ग यमान (स. त्रि०) अप- कर्मणि शानच् अपांनाथ (सं० पु.) समुद्र, जलपति । यक् च। अपनीयमान, अपहृत, स्थानान्तरमें रक्षित, अपांनिधि (सं० पु०) निधीयते अस्मिन् धा-अधि - जिस वस्तुका अपलाप किया गया हो, दूसरी जगह करण कि। अपां जलानां निधिः स्थानम्। ६-तत् रखा हुआ। अलुक्स। १ समुद्र। २ विष्णु। अपहास (स. क्लो०) कमी, घाटा। अपांपति (सं० पु०) पाति रक्षति पा-उण उति अपनियमाण (संत्रि.) अप-हृ कर्मणि शानच पतिः अपां जलानां पतिः, ६-तत् अलुक्-स०। यच ऋकारस्य रित्वम् । चौर्यधन, अपलप्यमान, १ समुद्र। २ वरुण । सगुप्यमान, चोरीका धन, जो छिपाया जाता लो। अपांपाथस् (सं० लो०) अपां जलानां पाथः सारः अपा (हिं० पु०) अहङ्कार, अभिमान, घमण्ड, ५-तत् अलुक्स । १ अन्न । २ चावल। आत्मभाव। प्रपांपित्त (सं० लो०) ६-तत् वा अलुक्-स० । अपांक्षय (सं० पु०) क्षि निवास गत्योः अच क्षयः अपां जलानां क्षयः स्थानम्, ६-तत् । अपां क्षयो| अपांपुरोष (स. क्लो०) अपां जलानां पुरीषं मलम् । गतिः यस्मिन्, बहुव्रौ० वा अलुक् स०। नेत्र, चक्षु, ६-तत् अलुक् स० । शैबाल, सेवार। आंख, नयन। अपांयोनि (सं० स्त्री०) यु-उण् नि योनिः, अपां अपांज्योतिस (सं० लो०) ६-तत् अलुक्सः । जलानां योनिः कारणम्, ६-तत् अलुक्स० । समुद्र। विद्युत्, बिजली। अपांवत्स (सं० पु०) चित्रानक्षत्रसे पांच अंश अपांनपात् (सं० पु०) न पातयति पत-णिच् -क्विप् । उत्तर विक्षेपमें दिखाई देनेवाला एक बड़ा तारा। मध्यस्थान देवता, यज्ञके देवता विशेष अपांशुका (सं० स्त्री०) पन्श-उण-कु दीर्घश्च पांशुः यास्कने बत्तीस देवताओंके गणोंमें अपांनपात् रजोव्यभिचारदोषश्च सोऽस्त्यस्याः सिध्यादि लच. ग्रहण किया है। यथा,- टाप, नज-तत् । पतिव्रता, पतिव्रतामें अग्रगण्या । १ वायु, २ वरुण, ३ रुद्र, ४ इन्द्र, ५ पर्जन्य, अपांसुला (स स्त्री०) पन्स -उण-कु दीर्घश्च पांसुः ६ वृहस्पति, ७ ब्रह्मणस्पति, ८ क्षेत्रस्यपति, ८ रजोव्यभिचारदोषश्च सोऽस्तास्याः सिध्यादि लच -टाप, वास्तोस्पति, १० वाचस्पति, ११ अपानपात्, १२ नज-तत् । पतिव्रता स्त्री। यम, १३ मित्र, १४ क, १५ सरखान्, १६ विश्व अपांसदन (सं० क्लो०) अपां जलानां सदनं स्थानम् । कमा, १७ ताक्ष्य, १८ मन्यु, १८ दधिक्रा, २० ६-तत् अलुक् स०। १ आकाश । २ खगें। ३ सविता, २१ त्वष्टा, २२ वात, २३ अग्नि, २४ अपांसधस्थ (सं० पु०) ६-तत् अलुक्स । आकाश, वेन, २५ असुनौति, २६ ऋत, २८ आस्मान। प्रजापति, २८ अहि, ३० अहिर्बुध्ना, ३१ सुपर्ण। अपांसधिस, (सं० लो०) ६-तत् अलुक्स । श्रोत्र, ३२ पुरुरवा। कर्ण, कोन। अपांना त्रिय, अपानविय (सं० त्रि०) अपानपात् अपांसमुद्र (सं० पु. ) अपां जलानां समुद्रः स्थानम् । देवता अस्य अपात्रप्त देवतार्थे घ। १ अपानपात् ६-तत् अलुक्स. । मन, चित्त । देवताका पुजारी। २ अपानपात् देवताको दिया अपाक (सं० पु०) पच-घज पाकः न पाकः। जानेवाला। नञ्-तत् । १ पाकका अभाव, खाये हुए अबका न अपांनप्त्रीय, अपानपत्रौय (सं० त्रि०) अपानपात् पचना। २ अपाकजनक, अजीर्णता रोग, अपच । - 1