कुरल-काव्य/परिच्छेदः १८ निर्लोभिता

विकिस्रोत से

[ १८ ]

परिच्छेदः १८
निर्लोभिता

सन्मार्ग यः परित्यज्य परवित्ताभिलाषुकः।
खलत्वं वर्द्धते तस्य परिवारश्च नश्यति॥१॥
जुगुप्सा यस्य पापेभ्यो लोभं नैव करोति सः।
प्रवृत्तिस्तस्य भद्रस्य कुकर्मणि न जायते॥२॥
स्थिरसौख्याय यस्यास्ति स्पृहा तस्य सुमेधसः।
लोभो नास्त्यल्पभोगानां पापकर्माविधायिनः॥३॥
इन्द्रियाणि वशे यस्य चित्ते चातिविशालता।
स्वोपयोगीति बुद्धया स नान्यवस्तु जिघृक्षति॥४॥
किं तया क्रियते मत्या लोभे या क्रमते सदा।
बोधेनैवञ्च कि तेन यद्यघाय समुद्यतः॥५॥
सत्पथं ये सदा यान्ति सुकीर्तेश्चानुरागिणः।
तेऽपि नष्टा भविष्यन्ति यदि लोभात् कुचक्रिणः॥६॥
तृष्णया सश्चितं वित्तं मा गृध्य हितवाञ्छया।
एवंभूतं धनं भोगे दुःखैस्तीक्ष्णतरं भवेत्॥७॥
लक्ष्मीर्भवेन्न में न्यूना यद्येवं काङ्क्षसे ध्रुवम्।
मा भूस्त्वं ग्रस्तुमुद्युक्तो वैभवं प्रतिवेशिनः॥८॥
सुनीति वेत्ति यः प्राज्ञः परस्त्राद् विमुखो भवन्।
तद्गृहं ज्ञातमाहात्म्या लक्ष्मीरन्विष्य गच्छति॥९॥
अदूरदर्शिनस्तृष्णा केवला नाशकारिणी।
निष्कामस्य महत्वन्तु सर्वेषां विजयि ध्रुवम्॥१०॥