पृष्ठ:अनासक्तियोग.djvu/२१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसीचैव तामसी चेति तांशृणु ॥२॥ श्रीमगवान बोले- मनुष्यमें स्वभावसे ही तीन प्रकारकी श्रद्धा अर्थात् सात्त्विक, राजसी और तामसी होती है, वह तू सुन । २ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३॥ हे भारत ! सबकी श्रद्धा अपने स्वभावका अनु- सरण करती है। मनुष्यमें कुछ-न-कुछ श्रद्धा तो होती ही है । जैसी जिसकी श्रद्धा, वैसा वह होता है । ३ यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥ सात्त्विक लोग देवताओंको भजते हैं, राजसलोग पक्षों और राक्षसोंको भजते हैं और दूसरे तामस लोग भूतप्रेतादिको भजते हैं। अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥५॥ कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विधासुरनिश्चयान् ॥ ६॥