पृष्ठ:कालिदास.djvu/१०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

कालिदास।]

स स्वस्यजिनसेनापि विधाय परमं गुरुम् ।

सद्धम्म द्योतयंस्तस्थौ पित्यापलयन्प्रजाः ॥ ४ ॥

कालिदासाहयः कश्चित्कविः छत्या महौजसा।

- मेघदूतामिधं काव्यं धाश्यन्गणशो नृपान् ॥ ५॥

अमोघषर्पराजस्य सभामेत्य मदोद्धरः।

विदुषोऽवगणय्यैप मभुमश्रावयतिम् ॥ ६॥

तदा विनयसेनस्य सतीर्यस्योपरोधतः ।

तद्विद्याकतिच्युत्यै सन्मागोदरतये परम् ॥ ७ ॥

जिनसेनमुनीशानस्त्रविद्याधीश्वरामणीः ।

विछत्यप्रयतप्रन्यम्पन्धभुतिमात्रतः

एकसन्धित्यतत्सर्वगृहीत्या पचमर्थतः ।

मुमृद्विद्वत्समामध्ये मोचे परिहसमिति

पुरातनकृतिस्तेयारकाम्यं रम्यमदितम् ।

उच्च ज्या सोऽमपीदुएः पढताररतिरस्ति चेत् ॥ १० ॥

परागतरे सुस्ति यासराटकमात्रयः।

आनाट्य पाचयिष्यामीत्ययोचपमिकुवर ११.

इत्येतदयालोपय सभापतिपुरोगमाः।

सपास्त्यिति माध्यस्थ्याममय यदिरे मिया १२,

धीमत्याहिंदीयस्य कयामाभिल्य सोउतनोन्।

श्रीपाश्यांम्युश्य काव्यं तत्परायांदियटितम् ॥१३

सनिश्यि काम्यं पायपिग्या समसहि।

१००