पृष्ठ:कालिदास.djvu/१७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[कालिदास का आविर्भाव-काल । श्रश्वघोष कालिदास (१) अतोऽपि नैकान्त- । । सुखोऽस्तिकश्चिन् ! कस्यकान्तं सुखमुपनते नैकान्तदुःखःपुरुषः। - दुःखमेकान्ततो था पृथिव्याम् (२) युद्धः परप्रत्ययतो हि को व्रजेत् मूदः परमत्ययनेयबुद्धि (३) प्रतिगृह्य ततः स तथेति शेषामिव भर्तुराज्ञाम् भर्तुराज्ञाम् (४) पाता ययुः स्पर्श वाता ययुः स्पर्शसुखाः सुखा मनीशाः प्रसेदुः (५) तं द्रष्टुं न हि शेक- न च खलु परिभोक्तुं नैव तुर्न मोक्तुम् शमोमि हातुम् (६) दिशः प्रसेदुः प्रव दिशः प्रसेदुर्मरुतो ययुः भी निशाकरः मुखाः (७) कनकवलयभूपि- कनकवलयम्र भरिक्त- तग्रकोष्ठः प्रकोष्ठः () इक्ष्वाकुवंशनभव- रदयाकुवंशप्रभवः कथं . स्य राज्ञा त्वाम् कालिदास की छाया के ऐसे सैकड़ों उदाहरण दिये जा सकते हैं। अश्वघोष की कविता में कालिदास की