पृष्ठ:काश्मीर कुसुम.djvu/१७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ना टगुद्भासितः शेप'पेशवशादित क्षणममौक्रोडेनिलीनानन ॥ ७ ॥ तस्मादजाय- त निजायत वाहुबल्विध्धावरुध्धनवररष्ट्र गजोनरेद्रः । सांद्रामृतद्रवसुधा प्रभवी गवां यो गोविदचंद्रदाति चद्रडवाबुराशेः ॥ ८॥ नकथमप्यलभन्तरण नमां स्तिस्टपु- दिक्षुगजानथतक्षिण । वाकुभिबभ्रमरभ्रमुवलभ प्रतिभटान्वयस्यघटागजाः ॥८॥ सोयं समस्तराजचक्रसंसेवितचरणः परमभट्टारक महाराजाधिराज परमेश्वर परममाहेश्वर निज भुजोपार्जित श्रीकान्यकुब्जाधिपत्य श्रीचंद्रदेवपादानुध्यात परम भट्टारक महाराजधिराज परमेश्वर परम माहेश्वर श्री मदनपाल देव पदानुध्यात परम भट्टारक महाराजाधिराज परमेश्वर परम माहेश्वराश्वपति गजपति नरपति राज- त्रया वपति विविध विद्याविचारवाचस्पति श्रीमद्गोविन्दच देवो विजयी खरकापत्- तलायां मधुवाग्राम निवासिनो निखिल्जन पदानुपगतानापि राजाराज्ञी युवराज मत्रिपुराहत प्रतीहार सेनापति भांडागारिकाऽक्षपट लिकभिपग्नि मित्तिकान्तःपुरि- कदृत करितुरगपत् तनाकरस्थानाऽऽगोकुलाधिकारि पुरुपान्समाज्ञापयाति बोधयत्या- दिशतिच यथा विदितमस्तुभ्वतां यथोपरिलिखितग्रामः सजलस्थल: सलोहलवणा- करः समत्रयकार: सगर्तीखरः समधूकाम्रवनबाटिका विटपतृणप्रतिगोचरपर्यन्तश्र- तुरावाटशुद्भवसीमापर्यन्त. सोङ्गाधः संवत् ११९५ माघ बढि ९ सोमदिने प्रयागे वेण्या स्नात्वा विधिवन्मंत्राद्देव मुनिमनुजभूत पितृणां स्तर्पयित्वा तिमर पटल पाटन पटुसहस्रमुग्णरोचिपमुपरथायोगाधिपतिसकलसप्तभंस मभ्यर्च्य त्रिभुवनत्रातवा- मुदेवम्य पूजां विधायप्रचुरपायसेनहविपा हविर्भुजंहुत्वा मातापित्रो सत्मनश्च पुण्यशो- भिवृद्धये कौशिकगोत्राय कौशिकावदल्य विश्वामित्र देवरातत्रिप्रवराय पडित श्रीकैक- प्रपौत्राय पडित श्रीनहाढि पौत्राय पडितश्रीसाक्षतपुत्रायपडित विद्याकचसंभा- राय ब्राह्मणाय अस्सा भिर्गोक कुशलतापूतकरतलोदकपूर्वमाचंद्रांर्क यावदागासनी कृत्यप्रदत्तोमत्ताराद्यदीयमानभा भोग कर प्रवणिकर प्रभृति समस्तादायानांविधिया- म्रपदास्यन्निति भवन्तिचात्र । श्लोकाः । भूमिय प्रातगृह्णाति यश्चभूमिप्रयन्छति । उभौ तौपुण्यकर्माणौ यितंस्वर्ग- ॥ शंखभद्राप्तनछन्न वराश्वावरवारणाः । भूमिदाना न्हानि फलमेतत्- । सर्वाोलान्नाविनःपार्थि वेदान्भूयोभूयो याचतेरामभद्रः । सामान्योयंधर्मसेतु पाणा कालेकालगन्नीयोभवद्रिः ॥ बहुभिर्बसुधाभुक्ता राजभिःसगरादिभिः ॥ यस्ययस्ययदाभूमि रतस्यतरयतदाफलं । स्थलमेंकग्रा के भूमेरप्येकमगुलं । हरन्नरका- माप्नोति यावदाभूतसप्लवं । ठक्कुर श्री वालिकेन लिखित मिदम् ।