पृष्ठ:काश्मीर कुसुम.djvu/२०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ ३७ ] पितृपतामहगुणयुक्तोअनेकचतुर्दन्तयुद्धावाप्तचतुरदधिसलिलारवादितयशाःश्रीमद्भरिव- मिहाधिराजः, पुत्रो द्विजगुरुदेवतापूजनपरो (२) नारायणचरणानुध्यातः श्रीमान्विष्णुगोपमहाधिराजः तत्पुनो त्रयंबकचरणाम्भोरुहराजपवित्रीकृतोत्तमाङ्गः स्वभुजवलपराक्रमक्रयकृतराज्यः कलियुगबलपंकावसन्नधर्मवृपोद्धरणनित्यसन्नद्धः श्री- मान्माधवमहाधिराजः तत्पुत्रश् श्रीमत्कदंबकुलगगभक्तिमालिनः कृष्णवर्ममहाधिराजरय प्रियभागिनेयो विद्याविनयातिशयपरिपृरितांतरात्मा निरवग्रहप्रधानगौर्यो विद्वत्सु प्रथमगण्यः श्रीमान् कोगणिमहाधिराजः अविनतनामा तत्पुत्रो विजृभमाणशक्तित्रय "अंदारह" "अलत्तुप" "पौरलाले" पेलंगराज्यानेकसमरमुखमखहुतशूरपुरुषपशूपहार विधसविठस्तीकृतकृतान्ताग्निमुखः किरातार्जुनीयपंचदशसर्गा (३) दिकोकारो दुबिनीतनामधेयः तस्य पुत्रोदुर्दान्तविमईमिमृमितविश्वम्भरादिपंचालिमालामकरन्द- पुजपिजरोक्रीयमाणचरणयुगलनलिनोमुक्षरनामनामधेयः तस्य पुवश्चतुर्दगविद्यारथाना- धिगतविमलमतिः विशेपतो नवकोशस्य नीतिशास्त्रस्य वक्तप्रयोक्तकुशलो रिपुति- मिरनिकरनिराकरणोदयभास्करः श्रीविक्रमप्रथितनामधेयः तस्य पुत्रः अनेकसमर- सम्पादितविभितद्विरदरदनकुलिशघातव्रणममरुद्धस्वास्थ्यद विजयलक्षपलक्षी कृत- विगालवक्षरथलः समधिगतसकलशास्त्राधितत्वः समाराधितत्रिवर्गो निरबद्यचरितप्रति- दिनवर्द्धमानप्रभावो भुविक्रमनामधेयः अपिच ॥ नानाहेतिप्रहारप्रतिहतसभटारामवाटोस्थितामृग् । भाराखादामृताशक्षुधितपरिसरगृध्रसंरुद्धसीमे ॥ सामन्तान्पल्लवेन्द्रान्नरपतिमजयद्योबिलंदाभिधाने । राज्याश्रीवलभाख्यः समरशतजयावाप्तलक्ष्माविलासः ॥ तस्यानुजो नतनरेन्द्रकिरीटकोटिरत्नार्कदीधितिविराजितपादपद्मः । लक्ष्म्याः खयं वृतपतिर्नवकामनामाशिष्टप्रियोरिगणदारणगीतकीर्तिः ॥ तस्य कोगणिमहाराजस्य से मेश्वरापरनामधेयस्य पौत्रः समग्नतसमस्तसामन्त- मुकुटतटवाटतबहुलरत्नविलसदमरधनुष्काण्डमाण्डितचरणनखमण्डलो नारायणे निहितभक्तिः शरपुरुपतुरगनरवारणघटा संघदारुणसमरशिरसिनिहितात्मकोपो भीमकोपः प्रकटरतिसमयसमनुवर्तनचतुरयुवतिजनलोकधूर्तो लोकधुर्तः सुदुर्धराने- कयुद्धमूर्धन्यलब्धविजय-पदहितगजघटा (५) तकेसरीराजकेसरी अपिच ॥ 'यो गंगान्वयनिर्मलालंरतलव्याभासमप्रोलुसन् । मार्तण्डोरिभयंकरः शुभकरः सन्मार्गरक्षाकरः ।