पृष्ठ:काश्मीर कुसुम.djvu/२०५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ ३८] सौराज्यं समुपेत्यराज्यसविताराजन्यतारोत्तमो । राजा श्रीपुरुपेश्वरो विजयते राजन्यचूडामाणः ॥ कामः रामः सचापे दशरथतनयो विक्रमे जामदग्न्यः । प्राज्ये वीर्ये बलारिवहुमहसिरविः खप्रभुत्वेधनेशः । भूयोविख्यातशक्तिः स्फुटतरमखिलप्राणभाजांविधाता । धात्राश्लिष्टःप्रजानांपतिारेतिकवयोयंप्रशंसतिनित्यम् ॥ तेन प्रतिदिनप्रवृत्तमहाठानजनितपुण्याहघोपमुन्वरितमन्दिरोदारेण श्रीपुरुपप्र- थमनामधेयेन पृथ्वोकोगणिमहाराजेन, अष्टानवत्युत्तरपन्छतेपु शकवर्षेवातिते- ध्वात्मनः प्रवर्द्धमानविजयवीर्यसंवत्सरपंचाशत्तमेवर्द्धमाने मान्यपुरमधिवसति विजय- स्कंदावारे श्रीमूलमूल्शरणाभिनन्दितनन्दिसंगान्वयइऋगित्तरंनाम्निगने मलिकल- गछे स्वच्छतरगुणाकरकीरप्रततिप्रल्हादितसकललोकः चन्द्रइवापरः चन्द्रनन्दिना- मगुरुरस्ति तस्यशिप्यःसमरतविवुधलोकपरिरक्षणक्षमात्मशक्तिः परमेश्वरलाल्नीयम- हिमा कुमारवद्वितीयः कुमारनन्टिनामा मुनिपतिरभवत् तस्यांतेवासी समधिगतस- कलतत्वार्थसमर्पितबुधसार्द्धसंपत्संपादितकीर्तिः कीर्तिनन्द्याचार्यों नामा महामुनिः समननि, तस्य प्रियशिप्यः शिष्यजनकमलाकरप्रवोधजनकः मिथ्याज्ञानसंततस- नुनससन्मानात्मकसद्धर्मव्योमावभासनभास्कराविमलचन्द्राचार्यः समुदपादि, तस्य महर्पर्धर्मोपदेशनयाश्रीमहाणकलकलः सर्वतपोमहानदीप्रवाहः वाहुदण्डम- ण्डलाखण्डितारिमण्डलदुमशुण्डो डुण्डुप्रथमनामधेयो निर्गुण्डयुवराजो जज्ञे, तस्य त्मिजः आत्मजनिननयविपनि शेपीकृत रिपुलोकः लोकहितः मधुरमनोहरचरितः चरितार्नत्रिकर्णप्रवृत्तिः परमगुणप्रथमधेयः श्रीपृथ्वीनिर्गुण्डराजोऽजायत पक्लवाधि- राजः प्रियतमजायां सगरकुलतिलकात् मरुवर्मणो जातांकुण्डाधिनामधेयामुवाह भर्तृभावनाविर्भुवयातयासततप्रवर्तितधर्मकार्ययानिर्मिताय श्रीपुरोत्तरदिशामलं कुर्व- तेलोभतिलकधाम्नेजिनभवनाय खण्डस्फुटितनवसंस्क रदेवपूजादानधर्मप्रवर्तनार्थ तस्य एव पृथ्वीनिर्गुण्डराजरय विज्ञापनया महाराजाधिराजपरमेश्वर श्रीजसाहत- देवेन निर्गुण्डविपयांतः पाति पोन्नालिनामाग्रामः सर्वपरिहारोपेतोदत्तः तम्य सीमां तराणि पूर्वस्यादिशि नोलिवेलदा वेगलेमालाद, पूर्वदाक्षणम्यांदिशिपाण्यंगरि, दाक्ष णस्यादिशि वेडगली गेरयादिल गेरयापल्लाढकुटल, दक्षिणपश्चिमायांदिशिजयद