पृष्ठ:काश्मीर कुसुम.djvu/२०७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[४०] चिव रामगर प्रहार भयतो ब्धि वेह कुडायते ॥ ३ ॥ यस्मिन्नीर विहारि कोक मिथुनं क्रीडाममुन्मीलिने शीतांशा वितरेतरेण नितरां विश्लेप मासाद्य वा । तापे नैव तनौ विभर्त्य विरतं सोपान भित्ति स्फुरत् स्वीयांगे प्रति विव स्गम वशा दूरे पि तीरे चरत् ॥ ४ ॥ पानीय हार विहार सुंदर सुंदरी वदनं निजं प्रतिविव भूत मितीह निर्मल धीर नीरग मंबुजं । आदातु मुद्यत पाणिना जलदोलनेन गत श्रमा वितनोति कानन कुंभ पूरण मत्र विस्मय विभ्रमा ॥ ५ ॥ रसाल तरु मंजुलं पिक विनोद नादो त्कलं वचित् कनक केतकोद्गत पराग पिगांचलं । सशीकर सुशीतलं सुरभि वृंद मंदा निलं यदीय मति निर्मलं जयति वीर भूमी तल ॥६॥ यढिय तट भूतलं हसित कुंद पुष्पोज्वलं कचिद्विकच मालतो कुसुम लोल मुंग एकल । कचित् शरलसारणी तरल नीरता पेशलं स्तुवंति सुरयो- पितः किमुत नदना दप्यलं ॥ ७ ॥ एतद्भित्ति तटालयपु रुचिरो त्कीर्णैः सुरीणां गणैः क्रीडो पागत पौरयौवत युतोपांतै रबतै र पे । तत्तादृक्प्रतिविवितै रुपलसन्ना गागना संगिभि मन्ये कुं मिदं रमा विरचित लोकत्रया दद्भुतं ॥ ८ ॥ यद्वारुण प्रतिष्ठा समये समुपेन विवुध वृदस्य । कनकदुकूल विवरणं विदधाति रमेति लोलु- पति सुराः ॥ ९॥ यावच्छेग शिरःसु शेर र पदं भूभूतधात्र्या मयं मेरु मरु गिरे रुपर्युपरितो ब्रह्मादि लोकत्रयं । धत्ते यावटमुत्र वा दिनमणि माणिक्य नैराजनं ता- वच्चारुतरं रमा विरचिन कुंडं चिरं नंदतु ॥ १० ॥ श्री रमा वर्षा नं । उन्मालगण रत्नरोहण मही प्रौढप्रभालंकृता सौदर्यामृत वाहिनी मधुसह साम्राज्य सर्वस्वभूः । सौराष्ट्रेश्वर यादवान्वयमणे. श्रीमंटलीक प्रभो राजी चारु रमावती वितनुते संगीत मानंददं ॥ १ ॥ कुंभब्रह्म सुमारित क्रममगा दुच्छिन्नता यत्क्षितौ तत्प्रादृत्य गिरीश भक्ति परमा रम्या रमा भारती । संग तं भरतादि गोत्र विधिना ब्रह्मैक तानोपमा मंदानंद विधायकं विलसति प्रोल्हासयंति परम् ॥ २ ॥ नादा नंद मयी वरोन्नतकरा लीलो लसदलकी रागा रक्त गिरीश्वर स्वरकला श- मोमिरम्यो ज्वला । लीलां दोलित राजहंस गमना सद्भोगि भर्तुः सुता पमा मो- दित मानसा विजयते वागीश्वरी श्रीरमा ॥ ३ ॥ संजाता जलधे विवेक विधुरा धीरे प्ववदादरा चापल्या ऽभिरता प्रमोद मयते या पंकजातस्थि । विद्वत् कुंभ नपोद्वा गुण गणा पूर्णा प्रवीणा नदी धैर्य प्रोति मतीति तां विजयते श्रेयो चित