पृष्ठ:काश्मीर कुसुम.djvu/२०८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ ४१ श्रीरमा ॥ ४ ॥ राज दैवत भूधरां तररतं श्रीकांत माराधयन् कांतानदित मानसा यदनिशं राधेव चावत्यतः । मेरौ कुंभकृते महीप तनय श्रीमडलीक प्रिया श्रीदा- मोदर मंदिरं व्यरचयत् कैलास शैलोज्वलं ॥५॥ श्रीरस्तु सूत्रधार रामा । अथ श्रीमहाराज श्रीमंडलीक प्रबंधः । इंदोर निदित कुलं बहुवाहुजात वंशेषु यस्य व- सते स्तुलं बभूव । श्रीमंडलेद्र गिरि रेवतका धिवासो दामोदरो भवतु वः सुचिरं विभूतये ॥ १ ॥ श्रीमंडलीक दर्शन परितुष्ट मना महेश्वरः- सुकविः । श्रीमेदपाट वसति र्गुण निधि मेनं यथा मान स्तौति ॥ २ ॥ आश्लिष्टः सुर विटपी संप्रति चिता मणि मया कालतः । लब्धः सुवर्ण शिखरा मिलिते त्वयि मंडलाधीरा ॥३॥ सुर विटापि विटप विशाल भुजदलकलित विपुल महाफलं । कान चित्त चिता मणि महागुण जाल जन्म महीतलं । अनवरत सुर सरिदमलतमजल लुलित सुर गिखरि प्रभं कलयामि मंडल राज महमिह तोप ममि हिम प्रभं ॥ ४ ॥ परि कं- लितः पुरुहूतो धन नाथो नयन गोचरो रचितः । माक्षात् कृतो रतीश रत्वयि मिलिते मंडलाधीश ॥ ५ ॥ पुरुहूत मिव गुरु मंत्र यंत्रित मतुल मंगल मंडितं । धननाथ मिव धन दानं तोपित चंद्र मौलि मखंडितं । रति रमण मिव वर युवति कृतनुति महत विषम शरै युत परिचित्य मंडल राज मह मिह मोद मगम मनुव्रतं ॥६॥ अंकुंरिता शर्मलता कोरकिता चित्त चंपक व्रततिः । उल्लसिता तनु न- लिनी मिलिते त्वयि मंडलाधीश ॥ ७ ॥ कलधौत वितरण तरल करजल जनित शर्म सदं जन चित्त चंपक कुसुम सभव मधुर तर मधु बंधुरं । गणनैक मणि विस्फुरण पुलकित विपुल तनु नलिनी दलं अनुभूय मंडल राज मिद मपि भवति हृदय मनावुलं ॥ ८ ॥ कर्पूरं नयन युगे वपि सुधा, रश्मि परिपेकः । हृदये प- रमानंद स्त्वयि मिलिते मंडलाधीश ॥ ९॥ धन सार सारसभाभि मार्दवलोचनं हिमनिर्भरे सकलं प्लुतं वयु रख हिमहिम धाम धामनि निर्झरे । मम मनसि परमा नंद संपदुदारतर मभि वने नरनाथ मवति विलोकिते सति मंडलेश शुचिस्मिते ॥ १० ॥ सुर तरु रद्य नरेश गेहदशं मम कलयति । सुरगिरि रितिं यदुराज रा- जमान संकलयति । सुरपति रयमिति मति रुदेति । संप्रति नर नायक पतिरिति नयना नुरक्ति रुढयात । दृढसायक अनुपमतम महिम महीप सुतमंडल सकल कला । अष्ट भूति भवमवधि नवनिधि सनिधि रधिकमला ॥ *

  • अत्र अंतिमा पंक्ति: पठना शक्यत्वा त्परित्यक्ता.