पृष्ठ:काश्मीर कुसुम.djvu/९४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

[ ५ सालासुस्तदा जाता पूणे सोदान्विता यतः ॥ २४ ॥ दुष्टसंहारसद्धीमान् दुष्टभारा रस्ता रसा । पर्यटन् सकलां पृथ्वी जयन् बाहुबलेन च ॥ २५ ।। गतः पंचनदान्देशान्यद्राज्ञा का रसंगरं । तं पर शुशालेय महाविक्रसशालिना ॥२६ ।। एकाकिनापि तद्रातः सैन्यं सर्व विनाशितं । कतिचिद्द वुझेरा हतास्तु बहवो ऽभवन् ।। २७ ।। घमृझेदवती भूमिः शुशुभे रामंडले । धुनौ लोहितपकाचा बभूवातिभयंकारा ।। २८ ।। धूलि: सैन्यस्य यस्यां सा मग्ना पंकी बसूब ह । नन्य भूमिगता यत्र वौराणां स्मृतमस्तकाः ॥ २६ ॥ काम लाभां वहन्तो या कल्लोलेरावृताप्यभूत् ।। राजानं सं निहत्यासी रामस्तत्र तरीः पदे. ॥ ३० ॥ श्रान्तो ऽतिष्ठत् क्षणं यावद्रिपुनार्यः समागताः । अन्वेषयन्त्यः संग्रामभूभ्यां खीयान् पतीन् मृतान् ३१ ।। अाक्रोशंत्यो विधेयेन पुत्रबृत्तग्रहादिना । विलपन,योमुहुर्दु:खाद्घातयन्त्य उर:स्थलं ॥ ३२ ।। लक्ष्मी विलास नामकी वैश्यस्तावत्समागतः । करुणा पूर्ण हृदयो दृष्ट्वा तासां हि दुर्गतिं ॥ ३३ ॥ पत्यु शं सहदुःखं ज्ञात्वा ताः शोलशालिनीः । दानशौण्डोधनाढ्यश्च सदबुध्या ता: सुदुःखिताः ॥ ३४ ॥ बालाननाथान् मत्वा ऽसा वनयत् खटहं प्रति । सान्त्वयित्वा विवेकन परेण परमाः सतीः ॥ ३५ ॥