पृष्ठ:कुरल-काव्य.pdf/१०९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
८४
 

 

परिच्छेदः ८४
मूर्खता

मौर्ख्य किमिति जिज्ञासो शृणु तर्हि वदामि तत्।
लाभहेतोः परित्यागो ग्रहणं हानिकारिणाम्॥१॥
अयोग्येऽथ विनिन्धे च प्रवृत्तिर्ननु कर्मणि।
प्रथमा मूढता ज्ञेया तस्याः सर्वासु कोटिषु॥२॥
मूर्खों विस्मृत्य कर्तव्यमसभ्यं भाषते वचः।
धर्मो न रोचते तस्मै हीदयाभ्यां स बर्ज्यते॥३॥
शिक्षितोऽपि सुदक्षोऽपि गुरुत्वे सुस्थितोऽपि सन्।
लम्पटो योऽक्ष जातानां को मूढस्तादृशो भुवि॥४॥
अहो स्वयं समाख्याति पूर्वमेव स्वजीवने।
श्वभ्रस्य विवरे तुच्छे स्वस्थानं खलु मूढधीः॥५॥
उच्चकार्य समादत्ते यो मूढो निजहस्तयोः।
स परं नैव तन्नाशी बन्दी भवति च स्वयम्॥६॥
मूर्खोंपार्जितवित्तेन भवन्ति सुखिनः परे।
आत्मीयाः किन्तु दुःखार्ताः त्रस्यन्ति क्षुषयातुराः॥७॥
बहुमूल्यं यदा वस्तु दैवादन लभ्यते।
उन्मत्तसदृशो भूत्वा तदा सोऽयं कुचेष्टते॥८॥
मैत्री भवति मूर्खाणां सुप्रिया ननु सर्वदा।
यतो विघटने तस्याः सन्तापो नैव जायते॥९॥
अविदग्धस्तथा नैव शोभते बुधमण्डले।
दुग्धोज्ज्वले हि पर्यङ्के यथैव मलिनं पदम्॥१०॥