पृष्ठ:कुरल-काव्य.pdf/८४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[५९
 

 

परिच्छेदः ५९
गुप्तचर:

नेत्रद्वयेन भूपालो वीक्षते राज्यसंस्थितिम्।
राजनीतिस्तु तत्रैकं द्वितीयं चरसंज्ञकम्॥१॥
भूपतेरितिकर्तव्ये कर्तव्योऽयं विनिश्चितः।
केषाश्चिञ्चरितं पश्येत् प्रत्यहं चरचक्षुषा॥२॥
न वेत्ति घटनाचक्रं चारैर्दूतैश्च यो निजैः।
स शक्तोऽपि दिशो जेतुं न शक्नोति महीपतिः॥३॥
रिपूणां राजभृत्यानां बान्धवानाञ्च भूपतिः।
गति मतिश्च विज्ञातुं नियुञ्जीत 'चरं' सदा॥४॥
आकृतिर्यस्य नुर्नास्ति[१] क्वापि सन्देहकारिणी।
वाग्मी निगूढभावश्च स चरो गुणवत्तरः॥५॥
वर्णितापसवेशेषु स्त्रान्तर्भावं निगृहयन्।
येन केनापि यत्नेन स्वकार्यं साधयेश्वरः॥६॥
परमर्मसमादाने निपुणो यो निसर्गतः।
यस्य कार्यमसंदिग्धं शुद्धञ्चासौ चरो मतः॥७॥
अपरस्यावसर्पस्य तारशीमेब सूचनाम्।
प्राप्य पूर्वचरस्थोक्तौ कुर्यात् प्रामाण्यनिर्णयम्॥८॥
परस्परमजानन्तः स्पशाः कुर्युः समीहितम्।
त्रयाणामेकवाक्ये तु सत्यं बुध्येत भूपतिः॥९॥
न हि स्वराज्यचाराणां पुरस्कार प्रकाशयेत्।
अन्यथाकरणे राज्ञा राज्यमेव प्रकाश्यते॥१०॥


  1. नरस्य।