पृष्ठ:कुरल-काव्य.pdf/९८

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[७३
 

 

परिच्छेदः ७३
सभायां प्रौढता

वाक्कला शिक्षिता येन सुरुच्या च समन्विता।
स वाग्मी विदुषामग्रे सुब्रवीति च्युति बिना॥१॥
सिद्धान्तदृढता यस्य राजते विज्ञसंसदि।
स प्राज्ञो विदुषां मध्ये समाम्नातो विदाम्बरैः॥२॥
सन्ति शूरा महेष्वासा बहवो रणकोविदाः।
विरलाः किन्तु वक्तारः सभायां लब्धकीर्तयः॥३॥
यदुपातं स्वयं ज्ञानं तद्विद्वत्सु प्रकाश्यताम्।
अनुपातमथज्ञानं विज्ञेभ्यः साधु शिक्ष्यताम्॥४॥
अधीष्वसाधुरीत्या त्वं तर्कशास्त्रमसंशयम्।
न विभेति हि तर्कज्ञो भापितुं लोकसंसदि॥५॥
कोऽर्थस्तस्य कृपाणेन शक्तिर्यस्य न विद्यते।
कि वा शास्त्रेण भीतस्य तिष्ठतो विदुषां पुरः॥६॥
श्रोतृणां पुरतो ज्ञान विभ्यतो न हि राजते।
रणक्षेत्रे यथा खङ्गो क्लीबहस्ते न शोभते॥७॥
विद्वद्गोष्ठयां निजज्ञानं यो हि व्याख्यातुमक्षमः।
तस्य निस्सारतां याति पाण्डित्यं सर्वतोमुखम्॥८॥
सन्ति ये ज्ञानिनः किन्तु स्थातु शास्त्रनिदां पुरः।
न शक्रुवन्ति ते नूनमज्ञेभ्योऽपि घृणावहाः॥९॥
सभ्यानां पुरो यातुं ये भवन्ति भयान्विताः।
सिद्धान्तवर्णनाशक्तास्ते श्वसन्तो मताधिकाः॥१०॥