पृष्ठ:कुरल-काव्य.pdf/९९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
७४]
 

 

परिच्छेदः ७४
देशः

देशेषु स महान् देशो यत्र सन्ति महर्षयः।
धार्मिका धनिकाश्चापि कृषिर्नित्यं समृद्विभाक्॥१॥
स एवास्ति महान् देशो यो द्रव्यैंर्लोककर्षकः।
प्रचुरा च कृषिर्यत्र स्वास्थ्यं पूर्णनिरामयम्॥२॥
समृद्धं पश्य तं देशं सहते यो बहूनपि।
उत्साहेन रिपोर्वारान् काले च करदायकः॥३॥
यस्मिन् देशे न दुर्भिक्षं न वा मारी च दृश्यते।
समन्ताद् रक्षितो यश्च स याति महनीयताम्॥४॥
महान् स एव देशो यो न त्रिभक्तो विपक्षिषु।
देशविद्रोहिणः कृत्या न च स्युर्यत्रमण्डले॥५॥
न जातः शत्रुयानेन लुप्तश्रीयों हि जातुचित्।
जातोऽप्यथायपूर्णों यः स देशो रत्नसन्निभः॥६॥
भूमिवारि नदीवारि नभोवारि महीधरः।
सुदृढो दुर्गवर्गश्च देशस्यावश्यका इमे॥७॥
समृद्धिरुर्वराभूमिरारोग्यं सुखशालिता।
रिपुभ्यश्च परित्राणं देशभूषणपश्चकम्॥८॥
सहजा जीविकोपाया यस्मिन् सन्ति स वस्तुतः।
देशोऽस्ति तत्पुरोऽन्ये तु समकक्षा भवन्ति नो॥९॥
तावन्न राजते देशो युक्तोऽपि बहुभिर्गुणैः।
यावत् तत्र न सौराज्यं प्रजानां परिपालकम्॥१०॥