पृष्ठ:पउमचरिउ.djvu/२६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

क०१६,३-९,1,1] छट्टो संधि भव-संसार-महण्णव-णासिय करें पसाउ पबजहें सामिय' ॥३ जम्पइ साहु 'साहु लङ्केसर पइँ जीवेवउ अट्ठ जे वासर ॥ ४ जं जाणहितं करहि" तुरन्तउ' णिविसद्धेणे सो वि णिक्खन्तउँ ॥ ५ अट्ठ दिवस सल्लेहण भावेवि अट्ठ दिवस दाण." देवावेंवि" ॥६ अट्ठ दिवस पुजउँ णीसारेवि अट्ठ दिवस पडिमउ अहिसारेवि ॥७ अट्ट दिवस आराहण 'वाऍवित गउ मोक्खहों परमप्पट झाऍवि ॥८ || घत्ता॥ तहों महरक्खहाँ पुत्तु देवरक्खु वलवन्तउ । थिउ अमराहिउँ जेम लङ्क स ई भु अन्त ॥९ 5 10 [६. छठ्ठो संधि] चउसहिहिँ सिंहासणेहि अइकन्तहि आणन्त सित्तिा। पुण उप्पण्णु कित्तिधवल धवलिउँ जेणं भुअणु णिय-कित्ति॥१

  • यथा प्रथमस्तोयदवाहनः । तोयदवाहनस्यापत्यं महरक्षः । महरक्षस्यापत्यं

देवरक्षः । देवरक्षस्यापत्यं रक्षः । रक्षस्यापत्यमादित्यः । आदित्यस्यापत्यमा- 15 दित्यरक्षः । आदित्यरक्षस्यापत्यं भीमप्रभः । भीमप्रभस्यापत्यं पूजाहन् । पूजार्हतोऽपत्यं जितभास्करः । जितभास्करस्यापत्यं संपरिकीर्तिः । संपरि- कीर्तेरपत्यं सुग्रीवः । सुग्रीवस्यापत्यं हरिग्रीवः । हरिग्रीवस्यापत्यं श्रीग्रीवः । श्रीग्रीवस्यापत्यं सुमुखः । सुमुखस्यापत्यं सुव्यक्तः। सुव्यक्तस्यापत्यं मृगवेगः । 5 भवण्णव, A °महंतुर (?). G" A करि. 7 पवजहे. 8 P S A पइ. 9 1 5 जि. 10A जाणहिं. 11A करहिं. 12 णिवसद्धेण. 18 PS णिक्खत्तर. 14 15 दिवसे. 15 11 1A भाविधि. 16 P% दाणइ. 17 PA देवाविवि, देवांवि. 18 P पूजउ. 19 16 णीसारि वि. 20 P SA अहिसारि वि. 21 S भावेवि. 225 अमरायउ. 23 सइ, सयं. 24 % भुंजंतंउ. 1. 1 P चउसहिहि, A चउसही. 2' सिंहासणेहि. 3 5 अइकतिहि. 4 5 आणतपभित्तिए A अणंतएभुत्तिए. 55 पुणु पुणु. 65 धाल. 7 1 भुअणु जेण

  • For the text of this dynastic list tho incorrectness of the Mss.

relating to sindhi, Prakritic influence etc. is ignored. Variants for the names only are recorded. 8 This name is missing in rs, 9 Ps परिकीर्तितिः. 101. मृगवेषः. [१६] १ वाचयित्वा. [१] १ वहुकोटिना(?)कोटिपुरुषान्वये गते सति.