पृष्ठ:पउमचरिउ.djvu/२६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

42 पउमचरित [क०,१-4 मृगवेगस्थापत्यं भानुगतिः । भानुगतेरपत्यमिन्द्रः । इन्द्रस्यापत्यमिन्द्रप्रभः। इन्द्रप्रभस्यापत्यं मेघः । मेघस्यापत्यं सिंहवदनः । सिंहवदनस्यापत्यं पविः । पवेरपत्यमिन्द्रविटुः । इन्द्रविटोरपत्यं भानुधर्मा"। भानुधर्मणोऽपत्यं भानुः । भानोरपत्यं सुरारिः। सुरारेरपत्यं त्रिजटः । त्रिजटस्यापत्यं भीमः । भीम- । स्थापत्यं महाभीमः। महाभीमस्यापत्यं मोहनः। मोहनस्यापत्यमङ्गारकः । अङ्गारकस्यापत्यं रविः । रवेरपत्यं चक्रारः । चक्रारस्यापत्यं वज्रोदरः। वज्रो- दरस्यापत्यं प्रमोदः । प्रमोदस्यापत्यं सिंहविक्रमः। सिंहविक्रमस्थापत्यं चामुण्डः। चामुण्डस्यापत्यं घातकः । घातकस्यापत्यं भीष्मः । भीष्मस्यापत्यं द्विपबाहुः । द्विपबाहोरपत्यमरिमर्दनः। अरिमर्दनस्यापत्यं निर्वाणभक्तिः। निर्वाणभक्ते- " रपत्यमुग्रश्रीः । उग्रश्रियोऽपत्यमहद्भक्तिः । अर्हद्भक्तरपत्यं अनुत्तरः । अनु- तरस्यापत्यं गत्युत्तमः । गत्युत्तमस्यापत्यमनिलः । अनिलस्यापत्यं चण्डः। चण्डस्यापत्यं लङ्काशोकः । लङ्काशोकस्यापत्यं मयूरः । मयूरस्यापत्यं महा- बाहुः । महाबाहोरपत्यं मनोरमः। मनोरमस्यापत्यं भास्करः। भास्करस्यापत्यं बृहद्गतिः । बृहद्गतेरपत्यं बृहत्कान्तः। बृहत्कान्तस्यापत्यमरिसंत्रासः । Is अरिसंत्रासस्यापत्यं चन्द्रावर्तः । चन्द्रावर्तस्यापत्यं महारवः । महारवस्यापत्यं मेघध्वनिः । मेघध्वनेरपत्यं ग्रहक्षोभः । ग्रहक्षोभस्यापत्यं नक्षत्रदमनः । नक्षत्रदमनस्यापत्यं तारकः । तारकस्यापत्यं मेघनादः । मेघनादस्यापत्यं कीर्तिधवलः । इत्येतानि चतुःपष्टि सिंहासनानि ॥

20 सुर-कीलऍ रज्जु करन्ताहों एक्कहि "दिणे विजाहर-पवरु सिरिकण्ठ-णामु णिव-मेहुण स-कलत्तु स-मन्ति-सामन्त-वलु स-पणामु समाइच्छिउ करेंवि एत्थन्तर हय-गय-रह-चडि [१] लङ्काउरि परिपालन्ताहों ॥ १ लच्छी-महएविहें भाई-णरु ॥२ रयणउरहों आइउ पाहुणउँ ॥ ३ तोंअहिमुहुँ आउ कित्तिधवलु ॥ ४ पुणु थिंउँ एक्कासणे वईसरेंवि ॥५ अत्थक्कएँ पारकर पडिउ ॥ ६ 25 11 P भानुवर्मा. 12 मोहानः. 13A मनोत्तरः. 1.4 बृहंगतिः. 15 एकहि, पक्कहि. 16 NA दिणि. 17s महएविह. 18 s भाई. 19 P 8 सिरिकंटु णाम. 20PA निव 21A मेहुणउं. 22 I' रहनेउरहो, इ रहणेउरहो. 23 PA पाहुणउं. 24 °समंत: 25 s तहु. 26 PA अहिमुहूं. 27 १ सयणाउ सपणाउं. 28 A थिय. 29 P $ एक्कासणि. 30 8 वइसरिवि.31 2 रथ.° 32 A °वडिउ. 33 s अस्थक्कउ. २ लक्ष्मी महादेवी, तस्या भ्रातृ-नरः. ३ सा(स्या )लकः. ४ अप्रस्तावे. ५ शत्रोः (?).