पृष्ठ:परमार्थ-सोपान.pdf/३७३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

Padas 15-16] Incentives 23 The nine kinds of which Tulsidas enume- rates in this passage differ from the usual nine kinds as mentioned in the following verse :- श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं चन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ Tulsidas, however, is deeply indehted to अध्यात्म- रामायण for the formulation of his new nine kinds of भक्ति. The passage from अध्यात्मरामायण runs as follows:- सतां संगतिरेवात्र साधनं प्रथमं स्मृतम् द्वितीयं मत्कथालापस्त्रितीयं मद्गुणरणम् व्याख्यातृत्वं मद्रचसां चतुर्थ साधनं भवेत् आचायोपासनं भद्रे मद्ध्याऽमायया सदा ॥ पंचमं पुण्यशीलत्वं यमादि नियमादि च निष्ठा मत्पूजने नित्यं पष्ठं साधनमीरितम् मम मन्त्रोपासकत्वं सङ्गं सप्तममुच्यते मद्भक्तष्वधिका पूजा. सर्वभूतेषु मन्मतिः वाह्यार्थेषु विरागित्वं, शमादि सहितं तथा अमं नवमं तत्वविचारो मम भामिनी एवं नवविधा भक्तिः साधनं यस्य कस्य वा 1 "" 1 । 11 1 ॥ अध्यात्मरामायण अरण्यकाण्ड सर्ग १० Tulsidas' formulation is closely akin to the above enumeration and may be shown in a com- parative chart as follows: अध्यात्म रामायण १. सतां सङ्गतिः २. मत्कथालापः ३. मंद्गुणेरणम् ४. व्याख्यातृत्वं मद्वचेसां आचार्योपासनम् ५. पुण्यशीलत्वम् यमादि नियमादि च ६. निष्ठामंत्पूजने नित्यम् मम मंत्रोपस कत्वम् .. ' तुलसी रामायण सन्तन कर सङ्गाः रति मम कथा प्रसंगा; मम गुण गान

भजन सुवेद प्रकासा; गुरु पद पंकज सेवा: अमान, दमशील विरति बहुकर्मा, यथालाभ संतोषा, परदोषादर्शन; मंत्र जाप;