पृष्ठ:प्रसाद वाङ्मय रचनावली खंड 5.djvu/२७८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

॥ श्रीः ॥ (जन्माङ्गम् ) भाघ मासे शुभे शुक्लेपक्षे तिथो दशम्यां गुरुवासरे रोहिणी नक्षत्रे ब्रह्मनाम योगे श्री सूर्योदयादिष्टम् ४।५ कुम्भ लग्नोदये परमधार्मिक श्री शंकरोपासक श्रीयुत् शिवरत्न माहु तदात्मज तद्गुण विशिष्ट देवीप्रसाद साहु तस्य पाणिगृहीतभार्यायाः पूर्वोक्त ममये द्वितीय पुत्रमजीजनत् । सू बु.गु.शु १२ ० १ 2 U ३ रा. ५. ७ मं.