पृष्ठ:बंकिम निबंधावली.djvu/५३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
बंकिम-निबन्धावली—
 

सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ११ ॥

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणान् मद्भावायोपपद्यते ॥ १२ ॥

निषेवितानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १३ ॥

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यमिवंदनैः ।

भूतेषु मद्भावनया सत्त्वेनासंगमेन च ॥ १४ ॥

महतां बहुमानेन दीनानामनुकम्पया।

मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १५ ॥

आध्यात्मिकानुश्रवणानामसंकीर्तनाच्च मे ।

आर्जवेनार्यसंगेन निरहंक्रियया तथा ॥ १६ ॥

मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ।

पुरुषस्त्वजसाऽभ्येति श्रुतमात्रगुणं हि माम् ॥१७॥

यथा वातरथो घ्राणमाङ्क्ते गन्ध आशयात् ।

एवं योगरतं चेत आत्मानमविकारि यत् ॥१८॥

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ १९ ॥

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।

हित्वाऽचर्चा भजते मौढयाद्भस्मन्येव जुहोति सः ॥ २० ॥

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २१ ॥

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे ।

नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २२ ॥

अर्चादावर्चयेत्तावदीश्वर मां स्वकर्मकृत् ।

यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २३ ॥

४०