पृष्ठ:बिहारी बिहार.pdf/३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

विहारीसत्सई की व्याख्याओं का संक्षिप्त निरूपण । आसीद् यमो रिपूण साक्षात्कामः सुखाय रमणीनाम् । कल्पद्रुर्विवुधान श्रीवलिवण्डः पतिर्जगताम् ॥ १२ ॥ ‘सम्पाल्याधिकाधिषणः पृथिवीं पृथ्वीपतिः समाधाय । सम्पूर्ण वसुपूर्णा तनये नाथोऽगमद् ब्रह्म ॥ १३ ॥ सोयं सकलधरेशस्तुष्टमहेशः प्रसन्न पद्मशः ।। जीवतु चिरं समा भाव धीमान् श्रीचैतसिंहनृपः ॥ १४ ॥ लोचनविजितसरोज जितभोज जगति बहुवदान्यतया । स्मितजितरजनीनाथं नाथं गणयामि चेतसिंहमहम् ॥१५॥ कामतरु सुरधनु. चिन्तामणिमपि न मनसि गणयामः । न्यक्कृतवदान्यजातं पश्यामश्चेतसिंहनृपम् ॥ १६ ॥ शोभालज्जितमदन प्रसन्नवदनं सदा सुकृतसदनम् ।। चेतश्चिन्तितफलदं चिन्तय भोश्चेतसिंहनृपम् ॥ १७ ।। देवद्विजनृपराजे व्यस्ताः सन्त्येव तत्र महात गुणाः ।। अस्मिंस्तु चेतसिंहे सन्ति समस्ताः किमाश्चर्यम् ॥ १८ ॥ मामप्यल्पप्रज्ञे वक्तुं सततं नुदन्ति भूरिगुणाः ।। ते चेतरिवहनृपतेः सुमतेः सुरभूसुरैकनतेः ॥ १६ ॥ श्रीचेतसिंहनृपतेः प्रसन्नलक्ष्मीपतेर्महासुमतेः ।। संतोषहेतुरेपा कृतिर्मदीया मुदेऽस्तु सताम् ॥ २० ॥ श्रीचैतसिंहतुष्टयॆ रचयाम्यहमार्यया विहारिकृताम् । भापासप्तशतीं तो या रसिकानां हि सुखदात्री ॥ २१ ॥ संस्कृतभाषाप्राकृतकृतसंदर्भा जयन्ति ललिततराः । यदापि तथापि करोम्यहमदरतश्चेतसिंहस्य ।। २२ ।। निदर्शन के लिये इनके अनुवाद वाले भी दो दोहे निवु दिये जाते हैं, मेरी भववाधा हरो राधा नागरि साइ । जर तनकी झाँई परें स्याम हरित दुति होई ॥ १ ॥