पृष्ठ:बीजक.djvu/४२५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

________________

शब्द । (३७७) नैंको नारसिंहोऽप्यनेकधा । वैकुंठोऽपि हयग्रीवो हरिः केशवबामनौ ॥ यज्ञो नारायणो धर्मपुत्रो नरवरोऽपिच । देवकीनंदनःकृष्णो वासुदेवो बलोऽपिच ॥ पृष्णिगर्भो मधून्माथी गोविंद माधवोऽपि च । वासुदेवो मरोऽनंतःसंकर्षण इरापतिः॥ प्रद्युम्नोऽप्यनुरुद्धश्च व्यूहास्सर्वेऽपि सर्वदा । रामं सदोपतिष्ठन्ते रामदेहा व्यव स्थिताः ॥ एतैरन्यैश्च संसेव्यो रामो नाम महेश्वरः । तेषामैश्वर्यदातृत्वात्तन्मूलत्वान्निरीश्वरः ॥ इंद्रनामा स इन्द्राणां पतिस्साक्षी गतिः प्रभुः । विष्णुस्स्वयं स विष्णुनां पतिवेदांतकृदिभुः ॥ ब्रह्मा सब्रह्मणां कर्ता प्रजापतिपतिर्गतिः। रुद्राणां सपती रुदःकोटिरुद्र नियामकः ॥ चंद्रादित्यसहस्राणि रुदकोटिशतानि च । अवतारसहस्राणि शक्तिकोटिशतानि च ॥ ब्रह्मकोटिसहस्राणि दुर्गाकोशतानि च । महाभैरवकालादिकोटयर्बुदशतानि च ॥ गंधर्वाणां सहस्राणि देवकोटिशनानि च । सभां यस्य निषेवते स श्रीराम इतीरितः । ॥ इति ।। औ कबीरहू जी को प्रमाण॥ “नहँ सतगुरु खेलें ऋतुबसंत । तहँ परम पुरुष सब साधु संत ॥ वह तीन लोकते भिन्नराज । तहँ अनहद धुनि चहुँ पास बाज॥ दीपक बरै जहँ निराधार । बिरलाजन कोई पाव पार ॥ जहँ कोटिकृष्ण जोरे दुहाथ । जहँ कोटिविष्णु नार्वे सुमाथ ॥ जहँ कोटिन ब्रह्मा पढ़ पुरान । जहँ कोटि मंहादेव धरै ध्यान ॥ जहँ कोटि सरस्वति करें राग । जहँ कोटि इन्द्र गावने लाग । जहँ गण गंधर्व मुनि गानि न जाहिं । सो तहँवां परकट ऑपु आहिं॥त चोवा चन्दन अरु अबीर । तहँ पुहुपबास भरि अतिगंभीर ॥ जहँ सुरति सुरङ्ग सुगन्ध लीन । सब वही लोकमें बास कीन ॥ मैं अनरदीप पहुँच्या सुजाइ । तहँ अजर पुरुषके दरश पाई ॥ सो कह कबीर हृदया लगाइ । यह नरक उधारण नाम जाइ ॥ १०॥ इति छियासीवां शब्द समाप्त । अथ सत्तासीवां शब्द ॥८७॥ कबिरा तेरो घर कंदलमें मनै अहेरा खेलै । पुवारी आनंद मीर्गा रुची रुची शरमेलै ॥ १॥ चेतत रावल पावन पंडा सहजहि मूल बांधे। ध्यान धनुष धरि ज्ञान वान बन योग सार शर साधे ॥२॥