पृष्ठ:बुद्धदेव.djvu/३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

( २५ ) अ.स्सी अनुव्यंजन * देखकर अत्यंत विस्मित हो शुद्धोदन. सिद्धः कुमारः )। रससानात् । प्रभूततनुजिहः । सिंहहनुः । मुसंवृतस्कन्धः। समच्छदोच्छृतांसः। सूक्षम सुवर्णवर्गविः । स्थिरः .... अधनतलबबाहुः । सिंहपूधिकायः । न्यग्रोधपरिमंडली ( महाराज सर्वार्थसिद्धः कुमारः) एकै रोमऊर्ध्वग्राहि प्रदक्षिणां । केशोपगतवस्तिगुह्यः । सुषिवर्तितोरुः । शेवगराजजधः । दीपगुलिः । भारतपाणिपादः । वृद्धतरुणहस्तपादः । चित्रांगुलिकहस्तपादः । दीर्घा गुलिघर: पदतलयो ( महाराज सर्वार्थसिद्धस्व कुमारस्व ) चक्र जाते चित्रमिती प्रभास्थरे सितकहलनेमिक सनामिके। सुमतिष्ठित सनपादो ( महाराज सर्वार्थसिद्धः कुमार )। अनेन महाराज द्वात्रिंशन्महापुरुयलक्षशेन समन्वगतः कर्थिसिद्धः कुमारः।। ललितविस्तर ०७ • * कतनानि च तानि महाराणाशोत्यमुव्यंजनानि- : तामा--तुगनखञ्च ( महाराज सर्वार्थरिद्धः कुमार: मताअनखच, स्ति- ग्धनखावं, वृतांगुलिक, अनुपूर्वधिनांगुलिञ्च, गूढशिरच, गूढगुल्फर, धनसंघिय प्रविषमसमपादश्वावंतपादपार्णिच ( महाराजः सर्वार्थसिद्धः कुमारपालि. ग्धपाणिलेखन, तुलपाशिलेखञ्च, गंभीरपाणिलेखञ्च, जिमपाणिलेखश्चानुपूर्वपा- शिलेखक, बिंधोष्ठयानुरुषशब्दवचनच, मृदुतरणताअजिहाद, गजगणितामिस्त- नितमेस्वरमधुरभंजुषोपच, परिपूर्णस्यंजन, [महाराज सर्वार्थसिद्धः कुमार:], प्रलंववाहुच, शुधिगात्रवस्तुसम्पन्नच, टुगात्रञ्च, विशालगाश्चादीनगावा- पूर्वगाव सुसमाहितगात्रञ्च अविभक्तगात्रय, पृथुविपुलसुपरिपूर्ण जानुमंडलच, प्रत्तगात्रय, महाराण सर्वार्थसिद्धः कुमारः ] भुपरिमरगावनिहागात्रक्षा- पूर्वागाव, गंभीरनानिवाब्झिनाभिश्चातपूर्वनाभिश्च गुच्यापारच ऋषभव- सन्मत्प्रासदिकब, परम विशुद्धवितिमिरालोकसमप्रभरच, नागविलंबितर्ग- तिरच [महाराज सर्वार्थसिद्धः कुमार: ] । सिंहविक्रांवगतिरच, अधमवि- क्रांतगतिरथ हंसविक्रांतगतिश्चाभिप्रदक्षिणावर्त गविश्व, वृत्तक्षिरमाविम- कुहिरप, चामोदररच, व्यपगतच्छिद्रदोषनीलकाष्ठशरीररच, वृत्तदंष्ट्राच, [ महाराज सर्वार्थसिद्धः कुमार: ] । तीक्ष्णदन्तरवानपूर्वईष्ट्रातु गोष,