पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१०२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

- - बृहदारण्यकोपनिषद् स० अन्वय-पदार्थ। . तत्-यहाँ । बाहुः कोई ज्ञानी कहते हैं कि । ब्रह्मविद्यया: ब्रह्मविद्या करके ही । सर्वम्-सव वस्तु को । भविष्यन्तः हम प्राप्त होंगे अथवा तद्रप होंगे। + इति इस प्रकार । मनुष्याः=. मनुष्य । यत्-जो । मन्यन्ते-मानते हैं तो। किमु-क्या संभव है कि । + सावह । तत्-उस । ब्रह्मब्रह्म को । इति-ऐसा । अवेत्-जान सके । यस्मात् जिस ज्ञान से । तत्-यह । सर्वम्- सब जगत् । + ब्रह्म-ब्रह्मरूप । अभवत्-होता भया है। भावार्थ । हे सौम्य ! यहाँ कोई ज्ञानी ऐसा कहते हैं कि ब्रह्मविद्या करके ही सब वस्तु को हम प्राप्त होंगे अथवा हम इनके तद्रूप हो जायेंगे इस प्रकार जो मनुष्य मानते हैं तो क्या संभव है कि वह उस ब्रह्म को ऐसा जान सके जिससे यह सब जगत् ब्रह्मरूप होता भया है ॥१॥ मन्त्रः १० ब्रह्म वा इदमन आसीत्तदात्मानमेवावेत् । अहं ब्रह्मा- स्मीति तस्मात्तत्सर्वमभवत्तयो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तबैतत्पश्यन्नृषि- मिदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवति तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् यथा ह वै बहवः पशवो मनुष्यं