पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१०६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

! वृहदारण्यकोपनिषद् स० पर उसके स्वामी को दुःख होता है तो यदि उसके बहुत से पशु चुरा लिये जायँ तो उसके दुःख की क्या दशा होगी? हे सौम्य ! तुम अनुभव कर सक्ते हो, और यही कारण है कि देवताओं को ब्रह्मज्ञान प्रिय नहीं लगता है, और वे इस ख्याल से डरा करते हैं कि कहीं मेरे सेवक ब्रह्मज्ञान करके ब्रह्म को न प्राप्त हो जायँ और मेरी सेवा न छोड़ दें ॥१०॥ मन्त्रः ११ ब्रह्म वाइदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छू योरूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा त्रा- णींद्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्तत्रात्परं नास्ति तस्माद् ब्राह्मणः क्षत्रिय- मधस्तादुपास्ते राजसूये तत्र एव तयशो दधाति सैषा तत्रस्य योनिर्यद्ब्रह्म तस्माद्यपि राजा परमतां गच्छति ब्रह्मवान्तत उपनिश्रयति स्वां योनि य उ एनं हिनस्ति स्वा स योनिमृच्छति स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ पदच्छेदः। ब्रह्म, वै, इदम्, अग्रे, आसीत् , एकम् , एव, तत्, एकम्, सत्, न, व्यभवत्, तत्, श्रेयोरूपम्, अत्यसृजत, क्षत्रम् , यानि, एतानि, देवत्रा, क्षत्राणि, इन्द्रः, वरुणः, सोमः, रुद्रः, पर्जन्यः, यमः, मृत्युः, ईशानः. इति, तस्मात् , क्षत्रात् , परन् न, अस्ति, तस्मात् , ब्राह्मणः, क्षत्रियम् , अंधस्तात् , उपास्ते, .