पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१०७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ४ - राजसूर्य, क्षत्रे, एव, तत्., यशः, दधाति, सा, एषा, क्षत्रस्य, योनिः, यत् , ब्रह्म, तस्मात् , यदि, अपि, राजा, परमताम् , गच्छति, ब्रह्म, एव, अन्ततः उपनियति, स्वाम् , योनिम्, यः, उ, एनम्, हिनस्ति, स्वाम् . सः, योनिम्, ऋच्छति, सः, पापीयान् , भवति, यथा, श्रेयांसम् , हिंसित्वा ॥ अन्धय-पदार्थ। वै-अवश्य । इदम् एकम् यह एक । ब्रह्म एवम् ब्राह्मणवर्ण । अग्रेसृष्टि के प्रादि में । श्रासीत्-था । तत्-वही ब्राह्मणवर्ण । एकम्-एक । सत् होने के कारण । न व्यभवत्-विशेष वृद्धि को नहीं प्राप्त हुश्रा । तत्-तव । + तत्-उस ब्राहाणवर्ण ने । श्रेयोरूपम् प्रशंसनीय । क्षत्रम्-क्षत्रिय जाति को । अत्यसृजत- उत्पन्न किया। यानि-जिन । पतानि-इन । देवत्रादेव । क्षत्राणि-क्षत्रियों में । इन्द्रः गरुड़ । वरुणावरुण। सोमः- चन्द्रमा । रुद्रः रुद्र । पर्जन्यः इन्द्र । यमायमराज । मृत्युः- मृत्यु । ईशानः-वायु । इति करके प्रसिद्ध हुये हैं। तस्मात् इसलिये । क्षत्रात्मक्षत्रिय से । परम्-श्रेष्ठ । न अस्ति-कोई वर्ण नहीं है । तस्मात् इसी कारण । राजसूये-राजसूय यज्ञ में । ब्राह्मणःप्राह्मण । अधस्तात्+सन्-क्षत्रिय से नीचे बैठा हुश्रा । क्षत्रियम्-क्षत्रिय की । उपास्ते-सेवा करता है। + च: और । क्ष-क्षत्रिय विपे । एवम्ही । तत् यशः=उस यानी अपने यश को । दधाति स्थापित करता है । यत्-जो। ब्रह्म ब्राह्मण है । साही । एपान्ग्रह । क्षत्रस्य-क्षत्रिय के । योनिः- उत्पत्ति का स्थान है। तस्मात् तिसी कारण। यदिअपि यद्यपि । राजा-राजा । + राजसूये राजसूय यज्ञ में । परम- ताम् श्रेष्ट पदवी को। गच्छति प्राप्त होता है । + परन्तु 1