पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१२७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ५ r जुहूति, च, प्र, च, जुहृति, अथो, आहुः, दर्शपूर्णमासौ, इति, तस्मात् , न, इष्टियाजुकः, स्यात्, पशुभ्यः, एकम्, प्रायच्छत् . इति, तत्, पयः, पयः, हि, एव, अंग्रे, मनुष्याः, च, पशवः. च, उपजीवन्ति, तस्मात् , कुमारम् , जातम् , वृतम्, वा, एव, अग्रे, प्रतिलेहयन्ति, स्तनम् , वा, अनुधापन्ति, अथ, वत्सम् , जातम्, पाहुः. अतृणादः, इति, तस्मिन् , सर्वम् , प्रतिष्टितम् , यत्, च, प्राणिति, यत् , च, न, इति, पयसि, हि, इदम् , सर्वम् , प्रतिष्ठितम् , यत् , च, प्राणिति, यत् , च, न, तत्, यत्, इदम् , बाहुः, संवत्सरम्, पयसा, जुह्वत्, अप, पुनः, मृत्युम् , जयति, इति, न, तथा, विद्यात्, यत्, अहः, एव, जुहोति, तत् अहः, पुन:, मृत्युम्, अप, जयति, एवम् , विद्वान् , सर्वम् , हि, देवेभ्यः, अन्नाद्यम् , प्रयच्छति, कस्मात् , तानि, न, क्षीयन्ते, अद्यमानानि, सर्वदा, इति, पुरुषः, वा, अक्षितिः, सः, हि, इदम्, अन्नम्, पुनः, पुनः, जयत, यः, वा, एताम्, अक्षितिम्, वेद, वेद, इति, पुरुपः, वा, अक्षितिः, सः, हि, इदम्, अन्नम् , धिया, धिया, जनयते, कर्मभिः, यत्, वा, एतत् , न, कुर्यात्, क्षीयेत, ह, सः, अन्नम्, अत्ति, प्रतीकन, इति, मुखम् , प्रतीकम् , मुखेन, इति; एतत् , सः, देवान् . अपि, गच्छति, सः, ऊर्जम् , उपजीवति, इति, प्रशंसा ॥ अन्वय-पदार्थ। यत् नो । मन्त्र-मंत्र । इति-ऐसा । + आह कहता है कि । पिता-पिता ने सप्त-सात | अन्नानि-अन्न को। मेधया मेधा करके 1 + च-ौर । तपसा-तपकरके। अजनयत्-पैदा किया। + तत्-सी । + इति-ऐसा | + सत्यम्-ठीक ही। . -