पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१३३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ५ ११७ शम् , अन्यत्रमनाः, अभूवम् , न, अश्रौषम्, इति, मनसा, हि, एव, पश्यति, मनसा, शृणोति, कामः, संकल्पः, विचि- कित्सा, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, हृीः, धीः, भीः, इति, एतत् , सर्वम्, मनः, एव, तस्मात् , अपि, पृष्ठतः, उपस्पृष्टः, मनसा, विजानाति, यः, कः, च, शब्दः, वाक्, एव, सा, एषा, हि, अन्तम् , आयत्ता, एषा, हि, न, प्राणः, अपानः, व्यानः, उदानः, समानः, अनः, इति, एतत् , सर्वम्, प्राणः, एव, एतन्मयः, वा, अयम्, आत्मा, वाङ्मयः, मनोमयः, प्राणमयः ॥ अन्वय-पदार्थ। + कल्पादोकल्प के श्रादि में। + पिता-पिता। श्रात्मने- अपने लिये । त्रीणि तीन अन्न । अकुरुत-उत्पन्न करता भया । तानि-अर्थात् इन अन्नों को यानी । मना-मन । वाचम्-वाणी। च-और । प्राणम्प्राण को। श्रात्मनेअपने लिये । अकुरुत- उत्पन्न करता भया। यदा-जब । अन्यत्रमनाः अभूवम् और जगह गया है मन जिसका ऐसा मैं होता भया । इति तब .। न.अदर्शम्-मैं रूप को नहीं देखता भया।+ यदा-मद । अन्यत्र- मना: और जगह गया हुआ है मन जिसका ऐसा मैं। अभूवम् होता भया यानी ऐसी मेरी अवस्था भई । + अतः तिस हेतु । न अश्रौषम् इति-मैं नहीं, सुनता भया । हिक्योंकि । मनसा एवम्मन करके ही । + पुरुपः पुरुप । पश्यति देखता है। मनसा वै-मन करके ही। शृणोति-सुनता है। + अधुना= थव । + मनः स्वरूपमुच्यते-मन का स्वरूप कहा जाता है। कामा काम । संकल्पः-संकल्प । विचिकित्सा-संदेह । श्रद्धा-श्रद्धा । अश्रद्धा-अश्रद्धा । धृतिः धृति । अधृतिः -