पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० मन्त्रः १४ स एप संवत्सरः प्रजापतिः। पोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य पोडशीकला स रात्रि- भिरेवाऽऽच पूर्यतेऽप च क्षीयते सोऽमावास्या५ रात्रि- मेतया षोडश्या कलया सर्वमिदं माणभृदनुपविश्य ततः प्रातर्जायते तस्मादेता रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपिचित्यै ।। पदच्छेदः। सः, एषः, संवत्सरः, प्रजापतिः, पोडशकलः, तस्य, रात्रयः, एव, पञ्चदश, कलाः, ध्रुवा, एवं, अस्य, षोडशी- कला, सः, रात्रिभिः, एव, आ, च, पूर्यते, अप, च, क्षीयते, सः, अमावास्याम् , रात्रिम् , एतया, पोडश्या, कलया, सर्वम्, इदम् , प्राणभृत्, अनुप्रविश्य, ततः, प्रातः, तस्मात्, एताम् , रात्रिम् , प्राणभृतः, प्राणम्, न, विच्छि- न्यात् , अपि, कृकलासस्य , एतस्याः, एव, देवतायाः, अपिचित्यै ।। अन्वय-पदार्थ। सावही । एषः यह । षोडशकलः सोलह कलावाला। संवत्सरः कालरूप । प्रजापतिः प्रजापति है । तस्य-उस प्रजापति के । रात्रय:-शुक्ल और कृष्णपक्ष की रात्रि मिलाकर । पञ्चदश-पन्द्रह । कला:-कला हैं यानी भाग हैं।+च-ौर । अस्य-उस प्रजापति की । षोडशीकला-सोलहवीं कला । जायत,