पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१५२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ब्रह्म, स्त्रम्, यज्ञ, त्वम्, बृहदारण्यकोपनिपद् स० तन्या सर्व सन्नयमितोऽभुनजदिति तस्मात्पुत्रमनुशिष्ट लोक्यमाहुस्तस्मादेनमनुशासति स यदेवंविदस्माल्लोका- स्पैत्यथैभिरेव पाणैः सह पुत्रमाविशति स यद्यनेन किंचिदक्ष्णयाऽकृतं भवति तस्मादेन सर्वस्मात्पुत्री मुश्चति तस्मात्पुत्रो नाम स पुत्रेणेवास्मॅिल्लोके प्रतितिष्ठ- त्यथैनमेते देवाः माणा अमृता आविशन्ति । पदच्छेदः। अथ, अतः, संपत्तिः, यदा, #प्यन्, मन्यते, अथ, पुत्रम् , आह, त्वम्, लोकः, इति, सः, पुत्रः, प्रत्याह, अहम् , ब्रह्म, अहम्, यज्ञः, अहम् , लोकः, इति, यत्, वै, किंच, अनूक्तम् , तस्य, सर्वस्य, ब्रह्म, इति, एकता, ये, वै, के, च, यज्ञाः, तेपाम् , सर्वेपाम् , यज्ञः, इति, एकता, ये, वै, के, च, लोकाः, पाम् , सर्वेपाम्, लोकः, इति, एकता, एतावत्, वा, इदम् , सर्वम्, एतत् , मा, सर्वम् , सन्, अयम् , इतः, अभुनजत्, इति, तस्मात्, पुत्रम् , अनुशिष्टम् , लोक्यम् , आहुः, तस्मात्, एनम् , अनुशासति, सः, यदा, एवंवित्, अस्मात् , लोकात्, प्रैति, अथ, एभिः, एव, प्राणैः, सह, पुत्रम् , आविशति, सः, यदि, अनेन, किंचित् , अक्षणया, अकृतम् , भवति, तस्मात् , एनम् , सर्वस्मात्, पुत्रः, मुञ्चति, तस्मात् , पुत्रः, नाम, सः, पुत्रेण, एव, अस्मिम् , लोके, प्रतितिष्ठति, अथ, एनम् , एते, दैवाः, प्राणाः, अमृताः, विशन्ति ।। अन्वय-पदार्थ । अथ अता-तीन लोकों के कथन के पीछे। संपत्तिः संप्रत्ति