पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१६७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ५ " . - . पदच्छेदः। श्रय, एपः, रलोकः, भवति, यतः, च, उदेति, सूर्यः, अस्तम्, यत्र, च, गच्छति, इति, प्राणात्, वा, एषः, उदेति, प्राणे, अस्तम् , एति, तम् , देवाः, चक्रिरे, धर्मम् , सः, एव, अद्य, सः, उ, श्वः, इति, यत्, वा, एते, अमुर्हि, अनियन्त, तत्, एव, अपि, अद्य, कुर्वन्ति, तस्मात् , एकम् , एव, व्रतम् , 'चरेत् , प्राण्यात्, च, एव, अपान्यात् , च, चेत्, मा, पाप्मा, मृत्युः, श्राप्नुवत् , इति, यदि, उ, चरेत् , समापि- पयित् , तेन, उ, एतस्यै, देवतायै, सायुज्यम् , सलोकताम् , गच्छति ॥ अन्वय-पदार्थ । यतः कहाँ से । सूर्य: सूर्य । उदेति-उदय होता है । च- और । यत्र-किसमें । अस्तम्-अस्त को । गच्छतिप्राप्त होता है । + इदम्-इसका + उत्तरम्-उत्तर यह है । एपः- यह सूर्य । प्राणात्=प्राण से । वै-ही। उदेति-उदय होता है। च-धौर । प्राणे-प्राण में ही। श्रस्तम्-अस्त को। एति प्राप्त होता है । अथ इस अर्थ विपे । एपः श्लोकः यही मन्त्र प्रमाण है। तम् धर्मम् उसी लगातार चलनेवाले प्राण के व्रत को। देवाःयागादि देवता I +एवम्भी । चक्रिरे ग्रहण करते भये । उ-और । यत्-जो व्रत । अद्य-प्राज है । सः एव-वह ही। श्वः कल भी । इति-ऐसाही। + भविता-बना रहेगा। वा- और । यत्-जिस व्रत को । अमुहि व्यतीत काल में । एते- ये वागादि देवता । अध्रियन्त-धारण करते भये । सः तत् एवम् उसही निश्चय किये हुये व्रत को । अद्य-धाज कल । अपि-भी। कुर्वन्तिन्धैई देवता करते हैं । तस्मात्-इस कारण । एकम्-