पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

'अध्याय १ ब्राह्मण ६ १५३ व्रत को पुरुष एक बार करे उसी व्रत की पूर्णता का भी ध्यान रक्खे, ऐसे व्रत करने से उपासक प्राणदेवता के सायुज्य लोक को और सालोक्यता को प्राप्त होता है ॥ २३ ॥ इति पञ्चमं ब्राह्मणम् ॥ ५ ॥ . अथ षष्ठं ब्राह्मणम्। मन्त्र: १ त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येत- देषामुक्थमथो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषा सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मेतद्धि सर्वाणि नामानि बिभर्ति ॥ पदच्छेदः। त्रयम्, वै, इदम्, नाम, रूपम्, कर्म, तेषाम्, नाम्नाम्, वाक्, इति, एतद्, एषाम्, उक्थम्, अथो, हि, सर्वाणि, नामानि, उत्, तिष्ठन्ति, एतद्, एषाम्, साम, एतद्, हि, सर्वैः, नाममिः, समम्, एतद्, एषाम् , ब्रह्म, एतद्, हि, सर्वाणि, नामानि, बिभर्ति ॥. अन्वय-पदार्थ । वै-निश्चय कर । इदम्-ये । त्रयम्-तीन । नाम नाम । रूपम्-रूप । + च-और । कर्मकर्म ।+सन्ति हैं। तेपाम्-उन । + त्रयाणांमध्ये तीनों में से । एपाम्-इन । नानाम्-नामों का। एतत्-यह । वागितिवाणी ही । उक्थम्-उपादान कारण है। अथोक्योंकि । हि-जिससे । सर्वाणि सब । नामानि नाम । .