पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२०७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण निषत्सत्यस्य सत्यमिति माणा चै सत्यं वें सत्यं तेपामेष सत्यम् ।। - - . . । साम्यह इति प्रथमं ब्राह्मणम् ॥ १ ॥ पदच्छेदः । सः, यथा, ऊर्णनाभिः, तन्तुना, उच्चरेत् , यथा, अग्नेः, क्षुद्राः, विस्फुलिङ्गाः, व्युच्चरन्ति, एवम्, एव, अस्मात् , आत्मनः, सर्प, प्राणाः, सर्वे, लोकाः, सर्वे, देवाः, सर्वाणि, भूतानि, व्युच्चरन्ति, तस्य, उपनि पत्, सत्यस्य, सत्यम् , इति, प्राणा:. ३, सत्यम्, तपाम् , एपः, सत्यम् ॥ अन्वय-पदार्थ । यथा जैसे प्रसिद्ध । ऊर्णनाभि: मकड़ी । तन्तुना-अपने तन्तु के अाश्रय । उद्गच्छेत्-विचरती है। + च और । यथा जैसे । अग्नेः अग्नि से । क्षुद्राः छोटी । विस्फुलिङ्गाः चिनगारियां । व्युच्चरन्ति=निकलती हैं। एवम्- एब इसी प्रकार निश्चय करके । अस्मात् इस । आत्मनः धारमा से । सर्व-सब । प्राणा: वागादि इन्द्रियां । सर्वसव । लोकाः भूरादिलोक । सर्वे सब । देवाः सूर्यादि देवता । सर्वाणिसव । भृतानियाकाशादि महाभूत । व्युच्चरन्ति- निकलते हैं। तस्य-उसका । उपनिपद्-ज्ञान ही । सत्यस्य: सत्य का । सत्यम्-सत्य है। इति इसी प्रकार । प्राणाः इन्द्रियां । वै-निश्चय करके । सत्यम्=सत्य हैं याना नाशवान् हैं। तेपाम्=उन सबमें । रप यह श्रात्मा । सत्यम्=सत्य है यानी अविनाशी है। भावार्थ । हे सौम्य ! जैस ऊर्ण नाभि नामक कीट अपने में से उत्पन्न