पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२१५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण २ .. इमा, . एव, दग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यनमद्यतेऽत्तिह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ।। इति द्वितीयं ब्राह्मणम् ॥ २ ॥ पदच्छेदः। इमो, एव, गोतमभरद्वाजौ, श्रयम् , एव, गोतमः, अयम् , भरद्वाजः, एव, विश्वामित्रजमदग्नी, अयम् , एव, विश्वा- मित्रः, अयम्, जमदग्निः, इमा, एव, वसिष्ठकश्यपौ, अयम् , वसिष्ठः, अयम् , कश्यपः, वाक्, एव, अत्रिः, वाचा, हि, अन्नम् , अद्यते, अत्तिः, ह, वै, नाम, एतत् , यत्, अत्रिः, इति, सर्वस्य, अत्ता, भवति, सर्वम् , अस्य, अन्नम्, भवति, यः, एवम् , वेद ॥ अन्वय-पदार्थ । + गुरुः गुरु । + शिष्यम्-शिष्य से । + श्राहकहता है। इमो एव-ये दोनों कर्ण निश्चय करके । गोतमभरद्वाजी गोतम और भरद्वाज है यानी । अयम्-यह दाहिना कर्ण । पव-निस्संदेह । गोतमः गोतम है । अयम् यह बायाँ कर्ण । भरद्वाज: भरद्वाज है । इमौन्ये दोनों नेत्र । पव-निश्चय करके । विश्वामित्रजमदग्नी-विश्वामित्र और जमदग्नि हैं यानी । अयम् एव यह दाहिना नेत्र निश्चय करके । विश्वा. मित्रः विश्वामिन्न है। अयम्-यह वायाँ नेन । जमदग्नि:- जमदग्नि है । इमाँ ये दोनों नासिका । एव-निस्संदेह । वसिष्ठ- कश्यपौ वसिष्ठ और कश्यप हैं यानी । अयम् एच-यह दाहिनी नासिका निश्चय करके । वसिष्ठावसिष्ठ है । श्रयम्=यह बाई नासिका। कश्यपाकश्यप है। वाक्-वाणी। एव=निस्संदेह ।