पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२०२ बृहदारण्यकोपनिषद् स० और मरणधर्मरहित कहे जाते हैं, यही परमाणु जब ईश्वर जगत् के रचने की इच्छा करता है, एक दूमरे से मिलकर स्थूल गोलाकार लोक श्रादिक बन जाते हैं, और फिर उन लोकों में ईश्वर की प्रेरणा करके चलनशक्ति होने लगती है, और तत्पश्चात् मूर्तिमान् वृक्ष, कीड़े, पतिंगे और जीवजन्तु उत्पन्न हो जाते हैं ॥ १ ॥ मन्त्र: २ तदेतन्मूर्त यदन्यदायोश्चान्तरिक्षाचैतन्मय॑येतस्थि- तमेतत्सत्तस्य॑तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एप रसो य एप तपति सतो ोप रसः ।। पदच्छदः। तत्, एतत् , मूर्तम् , यत् , अन्यत्, वायोः, च, अन्त- रिक्षात्, च, एतत् , मर्त्यम्, एतत्, स्थितम्, एतत् , सत्, तस्य, एतस्य, मूतत्य, एतस्य, मत्युस्य, एतस्य, स्थितस्य, एतस्य, सतः, एषः, रमः, यः, एषः, हि, तपति, सता, रसः॥ अन्वय-पदार्थ। यत्-जो । बायोन्चिायु से। चौर । अन्तरिक्षात् अाकाश से ! अन्यत्-भिन्न तेज सल पृथ्वी है । तत्-वहीं । पतत्-यह । मूर्तम्भूतिमान् है। एतत्यही । मर्त्यम्: मरणधर्मी है। एतत् यही। स्थितम् स्थायी है । एतत्- यही । सत्-व्यक्त है । तस्य-तिस । एतस्य-इस । मूर्तस्य- मूर्तिमान का । एतस्य इस । मर्त्यस्य-मरगर्मी का । एतस्य- -