पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ३ २०३ । और आकाश जो तज, जल, इस । स्थितस्य स्थायी का । एतस्य इस । सतःव्यन का । एपः यह । च-ही । रसासार है। यःमो । एय: यह सूर्य । तपति-प्रकाशता है। हि-क्योंकि । एपः यह । सत पृथ्वी जल और अग्नि का । रसः सार है। भावार्थ। हे सौम्य ! वायु से पृथक पृथ्वी हैं वे मूर्तिमान् , मरणधर्मी, अस्थायी, व्यक्त यानी रूपवाले कहे जाते हैं तिनका जो सार है वह यही सूर्य है, जो सामने प्रकाश करता है ।। २ ।। मन्त्रः ३ अथामूर्त वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यं तस्यै- तस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैप रसो य एप एतस्मिन्मएडले पुरुषस्त्यस्य ह्येष रस इत्यधि- दैवतम् ॥ पदच्छेदः। अथ, अमूर्त्तम् , वायुः, च, अन्तरिक्षम् , च, एतत्, अमृतम्, एतत् , यत्, एतत्, त्यम्, तस्य, एतस्य, अमू- तस्य, एतस्य, अमृतस्य, एतस्य, यतः, एतस्य, त्यस्य, एषः, रसः, यः, एपः, एतस्मिन्, मण्डले, पुरुषः, त्यस्य, रसः, इति, अधिदैवतम् ।। अन्वय-पदार्थ । अथ अब । अमूर्तम् ब्रह्म का प्रमूर्तिमान रूप । +उच्यते कहा जाता है । एतत्-यह । वायुवायु । चम्और । अन्त- रिक्षम् अाकाश । अमृतम्-अमर धर्मवाले हैं । एतत्-यह , हि, एषः, . ,