पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० यज्ञ की सफलता होती है, क्योंकि अध्यात्म और अधिदेव एक ही हैं, जो विश्व है वहीं विराट् है, जो व्यष्टि है वही समष्टि है, भेद केवल छोटे बड़े का है, वास्तव में दोनों प्रक . , - 1 , - मन्त्रः २ अर्वा अश्वं पुरस्तान्महिमान्वजायन नस्य पूर्व समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत नम्यापर समुद्रे योनिरेतौ वा अश्वं महिपानावभिनः संबभूवनः हयो भूत्वा देवानवहदानी गन्धर्वानासुरानश्वो मनुप्या- न्समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ इति प्रथमं ब्राह्मणम् ।। १ ।। पदच्छेदः। अहः, वा, अश्वम्, पुरस्तात्, महिमा, अवजायत. नस्य, पूर्वे, समुद्र, योनिः, रात्रिः, एनम्, पश्चात्, महिमा, अन्यजायत, तस्य, अपरे, समुद, योनिः, एती, बा, अश्वम् , महिमानी. अभितः, संबभूवतुः, हयः, भूत्वा, देवान्, श्रवहत्. बाजी, गन्धर्वान, अर्वा, असुरान् , अश्वः, मनुष्यान्. समुद्रः, श्य, अस्य, वन्धुः, समुद्रः, योनिः ॥ अन्वय-पदार्थ । अहः=दिन ही। वा-निश्चय करके । अश्वम् पुरस्तान्-घोदे के आगे का। महिमा महिमा यानी सोने का कटोरा । अन्य- जायत होताभया।+च-थोर । रात्रि:-रात्रि । एनम् पश्चात् इस घोड़े के पीछे के तरफ का । महिमा महिमा नामक चांदी का . - .