पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२२ वृहदारण्यकोपनिषद् स० .. a लोकाः, तम्, परादुः, यः, अन्यत्र, आत्मनः, लोकान् वेद, देवाः, तम्, परादुः, यः, अन्यत्र, श्रात्मनः, देवान् , वेद, भूतानि, तम् , परदुः, यः, अन्यत्र, आत्मनः, भूतानि, वेद, सर्वम्, तम्, परादात् , यः, अन्यत्र, आत्मनः, सर्वम्, वेद, इदम् , ब्रह्म, इदम् , क्षत्रम् . इमे, लोकाः, इमे, देवा:, इमानि, भूतानि, इदम्, सर्वम् , यत्, अयम्, श्रात्मा ॥ अन्वय-पदार्थ। ब्रह्म-ब्रह्मत्व । तम्-उस पुरुप को। परादात्म्याग देना है। यःजो । आत्मग-अात्मा से । अन्यत्र-पृथक् । ब्रह्म-नहस्य को । वेद जानता है । क्षत्रम्-क्षत्रियस्व । तम्-उस पुरुप को। परादात्-त्याग देता है । यःजो । श्रात्मनः प्रात्मा से। अन्यत्र-पृथक् । क्षत्रम्-क्षत्रियाव को । वेद-जानता है । लोका: लोक । तम्-उस पुरुप को । परादु:त्याग देते हैं। यानो। प्रात्मनामात्मा से । अन्यत्र-भिन्न । लोकान्-लोकों को। वेद जानता है । देवा-देवता लोग। तम्-उस पुरुप को। परादुः त्याग देते हैं। यःजो। पात्मनः प्रात्मा से अन्यत्र- भिन्न । देवान्-देवों को । वेद जानता है । भूतानि-प्राणि- मात्र । तम्-उस पुरुष को । परादुःत्याग देते हैं । यःजी। आत्मनः धात्मा से । अन्यत्र-भिन्न । भूतानि-प्राणियों को। वेद जानता है। तम्-उसको। सर्वम् सय । परादात्-त्याग देता है । यःजो । आत्मनःशात्मा से । अन्यत्र-भित । सर्वम्सव को । वेद-जानता है । इदम्-यह । ब्रह्म-ग्राह्मण । इदम् यह । क्षत्रम् क्षत्रिय । इमे ये । लोका:लोक । इमे ये । देवाः-देवता । इमानिन्थे । भूतानि-प्राणिमात्र । यत् जो कुछ । इदम् यह । सर्वम्-सव है। अयम्-यह सब । आत्मा-आत्माही है।